________________
आगम
भाग-1 "आचार" - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [८], उद्देशक [२], नियुक्ति: [२७५..], [वृत्ति-अनुसार सूत्रांक २०२-२०६]
(०१)
श्रीआचारांग सूत्र
चूर्णिः ॥२६॥
प्रत वृत्यक [२०२२०६]
| भिक्खू परक्कमिज्ज वा चिढिन्त्र वा णिसिएज्ज वा सुसाणंसि वा, सवस्तयणा सुपाणं, सुन्नमेन अगारं जाव हुरत्था वा कम्हिवि
हावाआधाकर्मविहरमाणं पासेत्ता आतगताए पेहाए अप्पए गता आयगता, इक्खा पेक्खा, यदुक्तं-साभिप्पारण, जहा ममं ण अण्णो कोइ निषेधः जाणति, मा पुण कण्याओ कण्णंतरं गते सो साहू सोचा णो गिहिहित्ति अतो मम निरत्थो उज्जमो भविस्सइ, भोइयाएवि अणमिगयाए, मा सा पगासेज्ज, असणं वा पाणं वा खाइमं वा जाव आवसहं वा समुस्सिणादि, तं च मिक् परिघासेउं तं वा | मिक्युं ते या भिक्खुणो परिघासेउं-पडिलाभेउं, जं भणित-भोतावेचा वत्थादीणि परिभुजावेउ आसवहे परिवसाइट, तं च भिक्खू जाणिजा तमिति तं असणं वा पाणं वा खाइम वा साइमं वा जाव आवसह, किमिति , जह एतेण अम्हे प्रति कीय वा कारियं वा असणादि पत्थादि आवसहवा, सहसंमुयाए सोभणा मती सहसंमुया साए, अबही मणो केवलनाणी जाइसरणस्स य, एत्थ य अभावो, परस बागरणं परवागरणं, सो य तित्थगरो, तब्बइरितो सबो अन्नो, सो उ केवली मणविऊ चोदसपुवी जाव दसपुची अन्नयरो वा साहू सावओ वा, तस्सयणो, समासितो वा अन्नतरो चा, किं हिंडसि ?, मा वा अज्ज हिंडिज्जासि | तुज्झ अज्ज अम्ह घरे अमुगस्स वा घरे उवक्खडिज्जइ वा इति, एवं सयं गाउं सोउं वा जह एस गाहाबई मम अट्ठाए असणं वा पाणं वा खाइमं वा साइमं वा वत्थं वा पडिग्गई वा कंबलं वा पायपुंछणं चा आवसई वा समुस्सिणादि तं एवं आयगयाए पेहाए | आगमेत्ता, जं भणितं-तचतो गया, जति जिणकप्पिओ तो तुहिको चेव अच्छति, पारिहारिया पुण अणुपरिहारिताणं कहेंति, अहालिंदिया सहाणे कति मच्छवासीणं, हिंडता वा उवस्सप वा गंतुं आणविज, अश्वत्थजणो व ते आणविजा, किमिति?-आउ-| संतो समणा! असुयस्थ गिहत्येण मम णिमित्तेण अनतरस्स वा साहुस्स साहूण वा संघस्स वा असणं वा ४ वत्थपडिग्गह जाब ॥२६॥
om
gh T
दीप अनुक्रम [२१५२१९]
पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता.....आगमसूत्र-[०१], अंग सूत्र-[१] "आचार' जिनदासगणि विहिता चूर्णि:
[275]