________________
आगम
भाग-1 "आचार" - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [८], उद्देशक [२], नियुक्ति: [२७५..], [वृत्ति-अनुसार सूत्रांक २०२-२०६]
(०१)
श्रीवाचा
रांग सूत्र
चूर्णिः ॥२६२॥
प्रत वृत्यक [२०२२०६]
| विजति, एरिसे सा चेतेमित्ति बेमि पदच्छामि, आवसहं वा समुस्सिणामि, से भुंजह वसह आउसंतो! समणा भुंजंतु आधाकर्मझुंजह वा असणं वा ४, वत्थं वा पडिग्गरं वा कंबलं वा पायपुंछगं या, आवसधे वसह, एवं पायवडणं करिचा भणइ, आउसंतो!
निषेधः | समणा अकप्पितविमोक्खत्ति, एवं णिमंतितो सो साहू जदिचि, अतिकभितुकामो अभत्तट्टितो वा पञ्जनं वा से तो पडिसेहेयग्वं, कहं १, वुचइ-तं भिक्खू गाहावर्ति समणसं सवयसं पडियाइक्खेजा तमिति तं दातार, भिक्खू पुत्वमणितो, समण-IN संति सम्म सोभणेण वा मणसा समणसं णं एवं विनेयवा अहो अम्हं भगवया परगलओ ण चलितो जेण उद्देसियादि पडिसिद्धं, तत्थ तु अपमादो कायरो, अहो भगवयाऽऽदि सुदिट्ठी दिवा अहिंसा निउणा दिट्ठा इंदियणोइंदियदमो य, एवं वायाएविण पुण | एवं वत्तव्ब, किं?, करेह साबग! मुठ्ठ भत्ततो तुमं, अम्हं एसो भट्टारएण पोग्गलउबदुओ, तत्थवि सीभरमेव उपदिसियन, उज्जतेण वयसा कायेणवि, ण दीणदुम्मणेण होउं पढिसेहेयध्वं, सो दिदिए महुराए, ण य काया लक्खिजति, ण वा रूसिज एस | अम्ह अकप्पिवेण णिमंतेतिति, इचवं पडियाइक्खिज, तिविहेणवि करणेणं, आउसंतो! गाहावती हे आउसं ! गिहबई पो| खलु भे एवं वयणं पटिमुणेमि, कतर, जं में संभणसि, आउसंतो समणा ! अहं खलु तुझं अट्ठाओ असणं वा पाणं वा खाइम | वा साइमं वा जाव आवसह वा समुस्सिणामि, जति जातिएणेव सहो तो उल्लो तेण पिंडणिज्जुत्ती कडेति, अहामहगाणवि वा ] इमे उम्गमदोसा कहेइ-एरिसं कप्पद असणादि वस्थादि, सिजाए, फायदाणविहिफलं च अक्खाति, सरिसपत्तिमागमात्र वटस्य | | चीजं महतमव्यस्तं अपच्छेदितमूलं जनयति विपुलं महाखंध, जति ते सड़ा तो खीरादि फासुयदवाई दिज्जासिनि चेतिमित्ति च | | करिआसि, एतावताए गयडंडं तु, अन्नो पुण कोई असंविग्गभावितो सद्धो असन्नी वा अणुकंपाए पच्छ करेज ततो चुचति- ॥२६॥
दीप अनुक्रम [२१५२१९]
पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[१], अंग सूत्र-[०१] "आचार' जिनदासगणि विहिता चूर्णि:
[274]