________________
आगम
•भाग-1 "आचार" - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [८], उद्देशक [१], नियुक्ति: [२५३-२७५], [वृत्ति-अनुसार सूत्रांक १९७-२०१]
(०१)
अकल्प
प्रत वृत्यक [१९७२०१]
श्रीआचा- वाकडंडेहिं ते उवालभामो सासणपीतिते अडिणादि, अवि उहऽहे पवित्ने णिहोडेमो, त परिषणाय मेहावी तमिति तं सव्वतिरांग सूत्र0 बिहकरणजोगेण आयडंडं दुविहाते परिणाए मेहावी तं वा डंडेति अन्नउस्थितेसु डंडं अन्नं पति छसु जीवनिकाएसु डंड, अहवा तं ||
वर्जनादि चूर्णिः
पाणवहादिडंडं जहा कुलिंगिणो समारभंति, अण्णंति मुसावायं जाव सल्लं, अहवा पाणवहादि जाव राइभोयर्ण, अन्नं तं विसयकसा७अध्य० २ उद्देशःINयादि, णोऽभिदंडं, ते प्रति इंडो प्राणवधादि तकरणे अप्पडंडोविणगरादिसु, एतं ते डंढाओ वीभेति डंडभीरू,हे डंडभीरूणो इंडस- | ॥२६०॥ मारमिजासीति, बेमि एवं बेमि भवहिपत्थं सकम्मनिजरणाति । विमोहायपणस्स अज्झयणस्स सप्तमस्य प्रथम उद्देशः।
उदेसामिसंबंधो असमणुण्ण विमोक्खो मणितः, अण्णंपिजं अकप्पं उवदिस्सति, मुत्तस्स सुसेण-णो दंडभीरू इंडं समारमिजासि जाव समणुजाणेजा, तस्स पुण अकप्पस्स पगासं अप्पगासं वा संभवो होजा, पगासं भणिअति-भिक्खू य | परक्कमिज वा पर आणाभिमुहे परउक्कमेजा भिक्खाए वा वियारविहारट्ठाए वा अबतरेण वा कजेणं, चिट्ठिा बावि यतो अच्छिा , "णिसितेज वा णिविडिओ अच्छेज, ण चिट्ठिल वा णिवण्णतो अच्छइ जागरति, ण णिदातयट्टो, सुमाणे ण कप्पति गच्छवासिस्स |
अच्छित्ता, को जाणति अणुप्पेहेंतो आभावगं पमादेणं भणेजा, देवता अवरज्ोज, पडिमापडिवण्णस्स जहिं चेव सूरो अस्थि सम| मिलसति ताहे चेव अच्छति तेण सो अच्छिा जाव जिणकप्पस्स परिकम करेति, सत्तभावणाते, सोऽवि किरण मुसाणमझे ठाति, । मुसाणस्स पासे ठाति, अन्भासे वा सुण्णघरे वा ठितओ होञ्जा, रुक्समूले वा जारिसो रुक्खमूलो णिसीहे भणितो, गिरिगुहाए
वा, लेणआवसहंपि, परिवायगावसहमादिएहिं दगतोदरियमादीहिं जया छडिता, उवट्टणं गिह किर धंघसाला सा गाममज्झेसु Lil कुजति पुग्वदेसमादीएहिं, दक्षिणापहे गामदेउलिया भवति, देउलियाम प्रायेण वाणमंतरा हविजंति, कम्मगारसालाए वा तंतुवा- ॥२६०॥
दीप अनुक्रम [२१०२१४]
र पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[१], अंग सूत्र-[०१] "आचार' जिनदासगणि विहिता चूर्णि: अष्टम-अध्ययने द्वितीय-उद्देशक: 'अकल्पनीय विमोक्ष' आरब्धः,
[272]