________________
आगम
भाग-1 "आचार" - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [4], उद्देशक [१], नियुक्ति: [२५३-२७५], [वृत्ति-अनुसार सूत्रांक १९७-२०१]
(०१)
दंडवजन
श्रीआचारांग सूत्र
चूर्णिः ॥२५९॥
प्रत वृत्यक [१९७२०१]
| भवंति जेसिं परिभोगं च करेंति, विहारकूवतलागणिमितं सयमवि काये समारंभंति आरभावती य, मांसमपि भक्षयंति, न य तत्थ | दोसं मण्णति, इति एवं पत्तेगं ठंड समारभंते, एवं च किर तेसि उवदिट्ठ-संघनिमित्तं किर म अरवृणदोसो भवति, अण्णे तु वणस्सइसमारंभं न इच्छंति, अण्णे उद्देसितमवि बजेति, ण पुण आउकार्य परिहरंति, अणणे तु पियंति, ण तु हायंति, अण्णे हत्थितावसा, अन्ने दिसापोक्खिता अन्ने मूलादिसचित्ताहारा, अन्ने परिसडियपंदुपत्ताहारा, एवं सच्छंदविगप्पएहि विविहेहिं पगारेहिं । | पत्तेयं पत्तेयं संमत्तं कायेसु डंडं आरंभंते समारभंते, णाघुकामा इति, साहू वा जहा ण आरभे, अहवा पनेयं इति जंपि संघाति| णिमित् आरम्भति अन्नस्स अट्ठाए तंपि तेणेव वेदियव्वमिति, इति पाडियकं डंडं आरभंति, जतोऽयमुवदेशो-तं परिणाय मेहावी तं इति तं तेसि मिच्छादिहितं कायडंडअणिबाणं परत्व य विवागं जाणणापरिणाए परियाणित्ता इतरीए पञ्चक्खाइत्तुं जहा ते अण्णाणिचा अविरइत्ताओ य कापसु डंडं पाविता तहा तम्हा इति उपदेसो, एवमादिसु कजेसु णेव सर्य छजीवकाएसु | य इंडं समारंभेजा, गोवि अण्णे एतेसु कायेसु डंडं समारंभाविजा, जाव समणुजाणिजा, एवं अनववि जाति जावंति साबअप्रयोगा ते जोगत्तियकरणत्तियजोगेण वजेजा, जाब मिच्छादसणसल्लं, जे वऽपणे एतेमु काए जे इति अणुद्दिटुस्स कुलिंगि-| |पासस्थादि बा एतेसु इति पुढविमादिकाएसु णवगस्स ते दस अनतरेण सम्वेहि वा समारंभंति तेसिपि वयं लजामोति वा परि
हरामोति वा, यदुक्तं भवति-यो तेसु संसम्गी करेमो, अहवा जइ सासणपडिणीया चरगा अवि बहूहि असम्भावुभावणाहिं जाव | विहरंति, निण्हगा अहाछंदा य, तहा तेसिं लामोत्ति वा दयामोति वा एगट्ठा, भणियं च-लज्जा दया संजमो बंभचेरं,ण | जहा राया व चोरादी सारीरेण अण्णयरेणं वा दंडेणं दंडेइ, तहा ते वयं पातेभो, मतिवि उ रणो बले, तहा बलेवा, तेसि हियत्थं च
RAND
॥२५९||
दीप अनुक्रम [२१०२१४]
पर पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार' जिनदासगणि विहिता चूर्णि:
[271]