________________
आगम
भाग-1 "आचार" - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [८], उद्देशक [१], नियुक्ति: [२५३-२७५], [वृत्ति-अनुसार सूत्रांक १९७-२०१]
(०१)
प्रत वृत्यक [१९७२०१]
श्रीआचा- किल क्लिष्टभूमीवणवासिणो मूलाहारा कंदाहाग फलाहारा बीयाहारा जाव परिसडियपंहुपत्ताओ व सधण्णुप्पण्ण तो भाणियग्यो, एवं
IM उग्गं तवं अस्सिता, तहा अवरे पंसुमृलिता रुक्खमलिता, तं कहं ते अनाणी जाव अतवस्ती असमणुण्णा य भवंति जेण परिचूर्णिः | वजंति ?, आयरिओ आह-'जह वणवासमित्तेणं नाणी जाव तवस्सी भवति तेण सीहवम्पादयोविणाणाइ पंचए बहेअ, णतं इ8,। ॥२५७॥
णाणातिपंचगवियुत्तोचि गामे अहया रण्णे, ण व गामे, ण वसतीति वकसेस, तहा सोनाणादिपंचगे वकृति ण य समणुण्णो भवति । तत्थ गामग्गहणेण णगराईणि सम्बाई घेप्पंति, तबिवरीय अरणं, जंभणितं-अमणुण्णस्स सेवितं च णं, जं अगामस्स अहरे तं पर गामो भवति, ण च रणं, तं एवं गामे वा रणे वा गामेण व रण्णेण व वसमाणो ण य चीवरधारी वा सिही मुंडो वा असंजये वा णाणादिपंचगे भवति, ण मुणी रणवासेण कुसचीरेण व तावसो, अवरो वियप्पो-भगवं । जति गिहस्थगा य सम्चे असमगुण्णा, तेण वआओ गामे रणे वसियवं, भण्णति-गामो अहवा रणो, गामे वा वसतु अरण्णे वा वसतु ण व गामे ण व रणे गामनिस्साओ गाम उर्वते णय जिइंदिओणवि सोनाणादिपंचए भवति समणुण्णो वा, सिस्सो पुच्छर-किंगामगएणं भगवता धम्मो | | पवेदितो?, अरण्णगएण ?, भष्णति-गामे अहवा रणे, न च गामे न च रण्यो, तत्व गामो दुविहो-दव्यगामो भावगामो य, 1
एवं अरष्णपि, तत्थ दव्वगामो जीवसमुदओ गिहरत्थावडियदेउलमणुस्सा विवरीयमरणं, तत्थ दब्बगाम पति गामगतेण वा | नगरगतेण वा कतादि, समावण्णा य अरणगतेणवि, जह संमेतसेलसिहरे मज्झिमतेहिं तित्थगरेहिं कहितं, भावगाम पड्डुच्च |ण व गामेत्ति, केवलनाणस्स अतीतईदियत्ता इंदियगामणववितेण भगवता कहितं, भावारणं सुणीना किरियावादीतं भयवं आतो, करण्णे, एवं धम्म सुणिना चाती ते कयरत्थ वते ?, जहा परिवायगाणं वीसतिवरिसाओ हिट्ठा ण पन्नाविञ्जति, किं एवं भग-
२५७।।
दीप अनुक्रम [२१०२१४]
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[१], अंग सूत्र-[०१] "आचार' जिनदासगणि विहिता चूर्णि:
[269]