________________
आगम
भाग-1 "आचार" - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [८], उद्देशक [१], नियुक्ति: [२५३-२७५], [वृत्ति-अनुसार सूत्रांक १९७-२०१]
(०१)
| वादनिषे
धादि
प्रत वृत्यक [१९७२०१]
श्रीबाचा
FIDAIन, किंच-रागदोसकरो वादो, एवं जहा जहा उत्तरं भवति तहा तहा ठाएयव्यं, अवा सुट्ठ विसद्धियं हेउस्स इमं उत्तरं दायव्यशंग मूत्रवृणिः
A कई भवां अम्हेहिं सद्धिं पावदिट्ठी विरोधं इच्छिह , कहं पावदिट्ठी, नणु सचत्य संमतं पावं, सव्वसत्थे तिण्डं तिसट्ठाणं पावा॥२५६॥
| दियसयाणं, तेसिं सम्वेसिं पुढविआउतेउवाउवणस्सतिआरंभे कयकारियअणुमोयियातिहिति अणुण्णाओ, तेण सम्बत्य संमयं अप्पियं | भवतां तेण तदारंभ ण करेतु, अहवा सवपगारेहिं सम्मतं, यदुक्तं भवति-अपडिसिद्ध, हिंसं ताव एगिदियघाता उद्देसियभोइत्ता।
य णवभेदेण ण परिहरंति, अहवा अदिण्णमादियंति जाव परिग्गई, वायाओ विजुज्जति, अतो सम्बासवपगारेहिं तं तेसिं पावं | | अच्छतं संमतं जेण तं न पडिसिद्धति, तमेव उपादिकम, तमिति त अण्णेसि ज समयं उक्सामिगादि, अतिरतिकमणादिसु,।
जं भणित-धर्म उविच्च-अतिकम्म, एस महाविवेगो विवाहिते एस इति जो उचो, महमिति मम, अहवा महंतणएण सता | विवेगेणं, विवेगो मोक्खो, विमोहायतणं व एतं वट्टति, विविहं आहितो वियाहितो, तं कई ?, अहं सब्बत्थ सबभावेहिं अपडी| सिद्धअस्सवदारेहिं तं जायं अतिकतो तेहि सभावमवि करिस्सामि, भणंतु वा सोतारो, किं ताव आरंभत्थिनेणं एतेहिं सद्धिं अस
माणेहिं संकहा कायब्वा ?, ण कार्यव्या इति, एवं असमणुनविवेगं करेति, अहवा गिहिणोऽवि असमणुण्णा चेव धम्मावट्टियस, तेज । उवदेशः एसो, सव्वत्थ सांमत्यं सम्वेसि, अविरताणं संमयं हिंसादि तमेव उवर्कम, तमिति तं हिंसादि पावकम्मपवनो असंते | उवातिकम एस मम विवेगे वियाहिते एम अपमणुण्ण विमोहाययणमिति यति, अहवा सत्थरांमनं अपितं तं च उपाति
तो एस महं विवेगे अक्खाए, यदुक्तं भवति-अमोक्खो, जेग वा विमुचति, सो व मोक्खो, सो य तबो संजमो वा, अब कह। | सम्वेसि अनउत्थियाणं अहवा महा पहाणो संपावए? कई च सव्वे अन्नाणी मिच्छादिट्ठी रिती अतवस्सी ?, णणु तेवि अह
॥२५६॥
दीप अनुक्रम [२१०२१४]
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[१], अंग सूत्र-[०१] "आचार' जिनदासगणि विहिता चूर्णि:
[268]