________________
आगम
भाग-1 "आचार" - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [4], उद्देशक [१], नियुक्ति: [२५३-२७५], [वृत्ति-अनुसार सूत्रांक १९७-२०१]
(०१)
अकर्मादि
प्रत वृत्यक [१९७२०१]
श्रीआचा- वा, तेण कि केण पडिसिद्धं , कस्स च उत्तरं मते दायन इति, एवं जं जं भणति तत्थ तत्थ बनव्य, एत्यवि जागह अम्मा रांग सत्र-10 " जाव सेवति, अहवा जहा पइण्णा ते अक्रम्मा न तहा हेउणावि अम्मा न, एवं दिट्ठत उपसंथारेसुवि, एवं पुब्योतरविरुद्धभाचूर्णिः
सीणं तिनि तिसठ्ठाणं कुप्पावयणपासंडीणं पंचात्रयवेण दसावयवेण ठाउं वत्तव्यं, निरुत्तरीभूतेसु एरिसं प्राप्य संडगभितं करेइ ॥२५५|
ण केवलमेव एतं एतेसिं या जुञ्जइ, अहवा ण केवल एतेसि एवं ण जुञ्जति, अन्नेसिपि कुतित्थियाणं सामिप्यायं पस्साहि ताणि | मथाणि ण जुञ्जति, ततो बुञ्चति-ण एसु धम्मे मुअक्बाए ण पडिसोहइ एस इति जो जेण जहा सइच्छाए विकस्थितो कुप्पक्षणधम्मो, अहवा जो जो भणइ तं तं भणइ ण एस धम्मे सुयक्खाए, कई सुयक्खाओ भवति ?, नगु से जहेते भगक्या पवेइयं, इति णिसे, जेण पगारेण जह, भगवया वद्धमाणसामिणा, साहु आदितो वा वेदितं पवेदितं, जहाण एसो कुतिस्थियधम्मो मुयक्खाओ भवति, आसुपपणेण पासता आसुरिति क्षिI, आखूपयाणति ओहीनाणी मणपजानाणीषिण अणुषउत्ता जागति उवओगाय अंहोमहुत्ताउ, तेण तेऽवि ण आसुपण्णा, आसुप्पण्णो भवति केवलनाणी णिचो णियोवपोगाओ सब्बपञ्चक्खाओ य आउय आसुपण्णो, तेण आसुपण्णेण, वियाणता पासया य अक्खाय, ण एम धम्मे सुपरवातेत्ति चट्टति, एवं आयसामत्थं णचा विगिज्ज्ञणिपट्टपसिणवागरणा कापवा, अहवा गुतीए, या विभाषायां, जइ असमत्थो एगतेण उचर दाउं नतो भणतिवयं आरिसमुत्तपाढगा, जति तमेव इच्छसि ततो पागण यादं करेभो, सबहा अकीरमाणे सेहादि विपरिणामो भवति, सहहीला, सहअवण्यो, अह पागतेणवि असमस्थो ततो बेति----अम्ह इस्थिवालबुट्टअक्खरजयाणमाणाणं अणुकंपणत्थं सम्धसत्समदरिसीहि अदमागहाए भासाते सुतं उपदिलु, तं च अण्णेसि पुरतो ण पगामिति, अतो पुत्ला वहगोयरस्स, यदुक्तं भवति-पायाविसओ
॥२५५॥
दीप अनुक्रम [२१०२१४]
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[१], अंग सूत्र-[०१] "आचार' जिनदासगणि विहिता चूर्णि:
[267]