________________
आगम
(०१)
प्रत
वृत्यंक
[१९७
२०१]
दीप
अनुक्रम
[२१०
२१४]
भाग-1 “आचार” - अंगसूत्र - १ (निर्युक्तिः+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [८], उद्देशक [१], निर्युक्तिः [२५३-२७५ ], [वृत्ति अनुसार सूत्रांक १९७-२०१]
श्रीआचा
रांग सूत्र
चूर्णि:
॥२४८||
आहारो वहिसेज्जाओ विविहिं तिष्णि, जं भणितं णिच्चं आसेविज्जंति, भत्ते वा पञ्चकखाते पाणगस्स आहारेण असणखाइमसाइ| मेति सेसो तिविहो आहारो भवति, तस्स तियस्स मुको, अग्भुज्जतमरणं पुण अभुवगतो पढमं चैव संलेहं करेति, दव्व संलेहणाए भावेण य, इहरहा विराहेति, तत्थ एको दव्वसंलिहितो ण पुण भावेणं, आयरिए उबडितो विसज्जेहित्ति, मते, पच्छा आयरिएण | पडिचोईओ-संलिहाहि ताव, सो कुवितो अंगुलिं भंजेउं दरिसेति, पुलि (एत्ति) एहिं किं संलिहितो ण वित्ति १, गुरुणा भण्णतिअतो चेव ण संलिहितो ते भावो जेण कुप्पसि, पच्छा एत्थ तिक्खसीतला आणा बुच्चति, जहा तेण वेज्जेणं रण्णो, एको विचंडको राया, किरियं करेंतोवि अध्यणिज्जेहिं वेज्जेहिं नो पिट्टियाए मुञ्चद्द, आगंतुओ विज्जो आगंतुं भणइ अहं एवं पउणावेमि ते, जति पुण एमेकं गुलियाणिवातं सहसि, पण वा ममं मुहुज़मित्तं मारखेसि, अच्भुवगते अंजिताणि, तिब्ववेयणड्डो भणति-मारेह २ एतं वेज्जं, फुट्ठाणि मे अच्छीणि, एवं सा तिक्खा आणा सीयला भूता, जेण पुत्रं चैव बुत्ता मुहुत्तमज्झे मते भगतेवि ण मारिज्जह, मुहुसंतरेण पल्हाणाणि, गट्ठा पेल्लिता, पूजितो वेज्जो, एवं चैव तम्हाऽऽयरिया तिक्खं आणं पउंजंति, तुमं पडिचोयणं ण सहेसि, तंबोलपत्तसरिसो अण्णेवि विणासेहिसि, मंते पञ्चकखाते समाणे भावाओ असिलीढो रुस्समाणो, तेसु कारणेसु दव्बओवि | असंलिहितो एवं चैव वृच्छति, इथेतस्स विवेगो कीरति, अन्नगणातो आगतो ण पडिवज्जिज्जर अतो विवेगो, अह सगणे चैव तो | सेण ताव पञ्चक्खिज्जड़ अतो विवेगो, घट्टणत्ति एवं घट्टितमट्ठितो कज्जति, एवं आतीयेति वक्खणाए पुज्जति, जइ पुण एवं घट्टि ज्जतो वा आउट्टति अकरणाए अति पच्छितं पडिवज्जति तहा से पसाओ कीरति, अतो तिक्खा आणा सीतलीभवती, णिष्काइया य सीसा० गाहा ॥ सुचत्थतदुभयेसु विष्फातिता, सउणित्ति जहा से दियापोते अंडाओ आरम्भ जाव सर्य पचिष्णो ताव
संलेखना
[260]
॥२४८॥
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता.....आगमसूत्र - [०१], अंग सूत्र -[०१] "आचार" जिनदासगणि विहिता चूर्णि :