________________
आगम
(०१)
प्रत
वृत्यंक
[१९७
२०१]
दीप
अनुक्रम
[२१०
२१४]
भाग-1 “आचार” - अंगसूत्र - १ (निर्युक्तिः+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [ ८ ], उद्देशक [१], निर्युक्तिः [२५३-२७५], [वृत्ति अनुसार सूत्रांक १९७-२०१]
श्री आचारोग सूत्र
चूर्णि
॥२४७॥
| मरणं दुविहं भवति, तंजहा - सपरकर्म अपरकर्म च एकेक दुविहं-वाघातिमं निवाघाइमं च सपरकमे य० गाहा ॥ २६३ ॥ सुत्तत्थजाणतेणंति जहा सुत्तत्थतदुभयणिम्मावो भवति, ततो-तिन्हं मरणाणं अन्नतरं अभुवगन्छति, अणिम्मातो वा गीयत्थं अन्वगच्छति, सपरक्कममादेसो० गाहा || २६४ || सुद्धिनिमित्तं अज्जव तिरेहिं सपरकमेहिं चैव होतएहिं पारिहद गिरिंमि भत्तं पञ्चकखायें, पाउवगमणंमि तहा तहा तेण पगारेण पाओवगमणं, किंचि तहा चैव सपरकम्मस्स भवति, अपरकम्म आदेसो | ॥२६५॥ आदेसो णाम दितो, उदहि णाम अञ्जसमुद्दा वृति, ते य गतिदुब्बला चेव आसि, पच्छा तेहिं लुंघालय (जंघाचल) परिहीणेहिं गच्छे चैव भत्तं पञ्चकखातं, पाउवगमति तहा तहा चैव जंधावलि परिदीगो उवसग्गस्त्र एगंते पाउवगमनं पडिवज्जति अणीहारिमं, इदाणिं वाघातिमं युबति, वाघातिमं आदेशो || २६६ || अवरदो णाम अवरद्विया वा से उट्ठिता अतिगिच्छा, विसेण लदो, वालेण वा भक्खितो, रिछेण वा चिरुगितो, तोसलिते वा महिसीते-हतो, तोसलीए बहुउदए बहुओ महिसीओ अडवीए चरंति, पिंडारं ण मारंति, अण्णं जणं मारेति, तत्थ ताहि एको साहू दिडो, के गणंति-वस्सवि तोसलितो चेव णामं, सो ताहिं दुइमहिसीहिं पाडेउं खुरेहि य तुंडेण य संनियंगमंगो अतिवेयगाए वाघातिमं पचक्खातं युतं वाधातिमं अणुपुब्वियं तु-अणुपुविगमादेसो गाहा ॥ २६७॥ पव्वञ्जचि 'पन्च सिक्खावय अत्थग्रहणं च तत्थ अत्यग्गहणं निष्कायियाय सिस्सा कहणंति ताणि सिस्साणं कहियाणि, विष्फायिया व सिस्सा गाहा । पच्छा जइ आयरिओ ताहे अण्णं गणे टवेऊणं णीति, विरुज्झितो समाणो गणं, ण जाव आयरिओ ठवितो, जो पुण अणायरिओ सोवि जति उवज्झातो ताहे तं तु उवज्झातचं णिक्खिविडं गीति गुरुविसञ्जितो, एवं पठंति धेरा गणावच्छेतियावि, भिक्खुको वा विसज्जितो गणाओ भितो, अन्भुञ्जय मरणकारणा
मरणविभक्तिः
[259]
॥२४७॥
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता.....आगमसूत्र - [०१], अंग सूत्र -[०१] "आचार" जिनदासगणि विहिता चूर्णि :