________________
आगम
भाग-1 "आचार" - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [4], उद्देशक [१], नियुक्ति: [२५३-२७५], [वृत्ति-अनुसार सूत्रांक १९७-२०१]
(०१)
प्रत वृत्यक [१९७२०१]
श्रीआचा-D| सारक्खति एवं उवसंगिहितो णिम्माओ विमजितो चारस संवच्छरियं सलेहि, चत्तारि विचित्ताई गाहा॥ ॥ चउत्थछट्टट्ठमा- समनोज्ञादि राम सूत्र- ईहिं विचिनेहिं तवोकम्मेहि, पारणते विगतिरहितेसु वा मिचिगतितेहिदि भवति, पंचमाओ वरिसाओ आरम्भ जाव अट्ठ ताव चूर्णिः
IN विचित्ताणि चेव तबोकम्माणि करेति, पारणाए पुण ण विगई पडिसेवति, दो संवच्छरे णवमदसमेसु संवच्छरेसु पक्खंतरएण आय॥२४९॥ विलेण परकमति, पक्वदिवसं चउत्थयं पारणाए आयविलं, ताहे एकारसमं वरिसं दो भाए, तत्थ आदिल्लेसु छम्मासेसु णाति
विगिट्ठ चउत्थछट्टमं तवं काउं परिमियं आयंबिल भुंजइ, बारसमं संवच्छर सर्व चेव वरिसं कोडिसहियं काउं णिचंचेव आय-10 बिलस्स कोडियमिति, पच्छा आयरिए पुच्छिओ सति परकमे एएण कमेण लहुँ मुचति अपरिकिलिट्ठो, जहा-किह णाम सो?, |तावाहारेणविरहितो० गाहा ।। पारणए पुण अप्पाहारो, बत्तीसं किर कवला०, पमाणाहारो त हासतो जाव एको लंबणो, अ8-12 | लंबणा एए निरुभिज, णिज्जुनी, सुत्ताणुगमे सुत्तमुच्चारेय, अक्खलियं?, सुर्य मे आउसं तेण भगाया, सव्वमेतंपि ण असुतं, | किंतु सुतं, सो बेमि समणुग्णस्स वा सेति णिदेसे आमंतणे य, तस्स परिव्ययंतस्स भिक्खु अण्णतित्थियाण च उभयहावि य । | अविरुद्धं समाणो, समणुण्णो दिट्ठीओ लिंगाओ, सह भोयणादीहि वा समणुण्णे, अन्नहा असमणुष्णो सकादीणं, समणुस्सस्स वा असमणुण्णस्म वा अविरुद्धाचालस्सवि असणं वा पाणं वा खाइमं वा साइमं वा वत्वं वा पडिग्गहं वा कंबल वा पायपुंछणं वा पुष
भणियाणि, पाएज तहा पादिज भोइजा, तीयग्गहणं देसीभासाओ असितपीतं भण्णति, जहा थके साहेहि वा, तहा लुक्खितोऽपि IG वा वातो बुञ्चति पुन्चदेसाणं, जं जस्स कप्पं फासुयं अफासुयं वा तं चेत्र पातेति भातेंति, सावसेसं तेसु चेव पात्रेषु वा पक्खिवंति,
एवं ताव सतमागते पावंति वा भोइंति वा, अणुल्लियंतपि अण्णे णिमंतेति-दिणे दिणे एज्जासि, कुआ वा चियावडियंति गिलाणाति- ॥२४९॥
दीप अनुक्रम [२१०२१४] |
पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार' जिनदासगणि विहिता चूर्णि:
[261]