________________
आगम
(०१)
प्रत
वृत्यक
[१८८
१९३]
दीप
अनुक्रम
[२०१
२०६]
श्रीआचारांग सूत्र
चूर्णिः
॥२३४॥
भाग-1 “आचार” - अंगसूत्र - १ (निर्युक्तिः + चूर्णि:)
श्रुतस्कंध [१], अध्ययन [ ६ ], उद्देशक [४], निर्युक्तिः [२५२...], [वृत्ति अनुसार सूत्रांक ९८८-१९३]
अतो तेसु बंधवेसु इस्सरेसु सो अदविते, जं भणितं दरिदो, दवियवजणाणिमितं वराहन्भूतो किलिस्सति, अतोऽवि सष्णागते हिं असमण्णागते, चाणकलोइयदितेण य णायसमण्णागतेहिं असमणागते ण सारीजतीतिकारुणं, जतिवि णाम कहिंचि सारिअति तहावि भांति-भुंजद ण तानि रिको, अतो समण्णागते असमं०, कृतो व ते अट्ठारसड्डाणाए गारवदोसेण पार्वति ? - 'हं भो दुस्समाए दुष्पजीवी' तहा विरते, तेसुवि णाम तस्थ संनायगा करेंसु, कम्मेसु चिरमंतितानि य, सो अविच्छिङ्गीए करेति, अतो विरतेहिं अविरते, अहवा गवि विरतेहिं समं जाओ, ण विकरेहिं समं जातो, गवि अविरतेहिं कहूं?, जेण तस्स कामभोगा ण विअंति, विणावि विशेण केरिसा कामभोगा १, जम्दा एते दोसा उप्पव्यतिया पार्वति उप्पवादिते ते अमिसमिचा, नं भणितं नंपि दवं तंपि चओषचयं, पापाडीणो पंडितो, गिट्टियही बीरे हिं णेतीणि पोट्ठितं, जं भणितं मोक्खो हि, उत्तमो अत्थो उत्त मत्थो, कोयि, सो नाणदंसणचरित्ततव विणय० णय अगारोवत्थो, तं एवं उत्तमं आगममाणो-चिंतेमाणो सता नियं आमरणंताए कसिणकम्मनयत्यं सव्वओ परिव्वयेासित्ति बेमि ॥ षष्ठाध्ययने चतुर्थोदेशकः परिसमासः ॥
उद्देसाभिसंबंधो-पढमे णियगविधुणणा भणिता, वितिए कम्मस्स, ततिए उवगरणसरीराण, चउत्थे गारवतियस्स, इह उबसम्गा जहा घुणिअंति तदा उदाहरिस्सामि, तस्स गारवरहियस्स विरतौ, जति नाम चत्तारि चउपगारा उवसग्गा उपजिजा, उवसग्गगहणेन पडिलोमा परीसहोवसग्गा गहिता, समाणग्गहणेण अणुलोमा, ते जति णाम कर्हिचि जुगवं अजुगवं वा उप्पजेजा ते वासी चंदण कप्पसमाणेणं विधुवरांति, सुत्तस्स-गारवतियं विधुणमाणो सुद्धं परिव्वजासि, तं च परिवयणं तस्स कत्थ १, मणिअति से गितरेसु वा से इति णिदेसे, कस्स है, तस्स गारवरहितस्स साहुणो, गिण्हंतीति गिहा, तत्थ गिहेहिं उक्षणीयमज्झिमाणि
अद्रव्यादि
[246]
| ॥२३४॥
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता... आगमसूत्र - [०१], अंग सूत्र -[०१] "आचार" जिनदासगणि विहिता चूर्णि : षष्ठं- अध्ययने पंचम उद्देशक: 'उपसर्ग-सन्मान विधुनन' आरब्ध:,