________________
आगम
(०१)
प्रत
वृत्यंक
[१८८
१९३]
दीप
अनुक्रम
[२०१
२०६]
श्री आचा रांग सूत्र
चूर्णिः
॥२३३॥
भाग-1 “आचार” - अंगसूत्र - १ (निर्युक्तिः + चूर्णि:)
श्रुतस्कंध [१], अध्ययन [ ६ ], उद्देशक [४], निर्युक्तिः [२५२...], [वृत्ति अनुसार सूत्रांक ९८८-१९३]
क्खेवि बहूणं समणाणं समणीणं हीलणिजे गरहणिजे, पुराणो इय बुच्चति, तरुणोवि होतओ, एवं तस्स ण विपचर णामं गमेणेव बलवापयस्स, इथेवं तस्स पावते सिलोगे भवति, अहवा सुनेणेव तेसिं पावते सिलोगे भष्णति, तंजहा-समणवितंते, जावि विरतेहिं अविरतेत्ति अतिषिद्धरणं तवोकम्मेणं अम्हाणतेण या लूहरण य, भग्गं वा णेणं, विविहं ततो वितंतो, समणेविर्ततो समणवितंतति, वीज्झासमणत्तणेण, विविहं संतो २, जं भणितं पुणो उपन्यअति, किंच-पसह समागतेहिं, गिहत्था | चैव परोप्परं भणति पुरिसभेयमागया ते एगतेण लजाए विशियट्टमाणे पासिचा परसह पस्सऽहो वा समण्णागतेहि असमण्णागता, अनत्थवि संखडीते समुदये वा सभ्याय एहिं समण्णागतेहि लजाए ओभासमाना भीता वा असमण्णागता, जं भणितं ण तस्थति, ण वा सदाइअंति, जेवि समण्णायगा मित्ता या तेवि एव पुचेति-एसो सो तुज्झं चउलो महासीसो एति वा गच्छति वा, देसं च पच कत्थइ समण्णागतोबि एस विलितचिकाऊ तेण सद्धि ण भुंजंति, धीयारपव्यइतेण वा धीयारा सुयिवादी भागवताति सण्णागर्भपि ण झुंजंति संजयविट्टालितो चिकाऊ, अतो सो तेहिं असंमाणो भोषणेसु असमण्णामतेसु असमण्णागतो, ऊति णाम मरहट्टादिसु णादि दुर्गुखिञ्जति, तहारिसो अण्णोवि पडिभम्गो, सो तेण मंतखेण लोयहतेण वा सीसेणं समण्णागतेस अस मण्णागते, उत्तरपहादिसु चिर उप्पजह तोचि गरहिजति, जत्थ वा धीयारा पिलिताऊगा, तत्थ णाममाणेहिं अणाममाणेहिं, ते तु तम्भाविता मरुते णमंति, सो पुण मा सम्मद रिसणातियारो भविस्सतीति णो णमति, तो तेहिं वंदमाणेहिं अवंदमाणे एवं लविजइ एस समणतो णचि अण्पेसिं पणामं करेइ, अहवा अकोसते, किंष-दविते अदविते दव्त्रं तं जस्स अस्थि स भवति दविए, तस्स य पुत्रं उजितं णत्थि, जंपि आसि तंपि तस्स अष्णयोगेहिं खड्यं वइयं च सोय कम्मरओ आसि विढवंतओ,
श्रमण
वितंतादि
[245]
॥२३३॥
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र - [०१], अंग सूत्र - [०१] "आचार" जिनदासगणि विहिता चूर्णि: