SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ आगम (०१) प्रत नृत्यक [१८८ 193] दीप अनुक्रम [२०१ २०६] श्रीजाचारोगसूत्रचूर्णि ॥२३१॥ भाग-1 "आचार" अंगसूत्र- १ (निर्युक्तिः+चूर्णि:) श्रुतस्कंध [१], अध्ययन] [६] उद्देशक [४] निर्बुक्तिः [ २१२...], [वृत्ति अनुसार सूत्रांक १८८-१९३] - कंटगादि गलए लग्गो विवरे, भावओ नाणस्स उपदेस अणणुलोमे वदृति, एवं दंसणनाणचरिततव विणएवि, तिरिच्छीतो वितदो, एवं ते रागंचिता विविहं आहिता विवाहिता, तहावि ताए पञ्चश्या एवं बुति इति बेमि, केरिसेणं परिणामेण ते पच्चइया जे गारवदोसेणं ओमण्णा जाव दिता-किं ते सियालत्ताए चैव क्खिता उदाहू सीहित्ताएवि ततो बुच्चति सीहत्ताएवि एंगे, जेण पटिजति किमणेण भो यणेण करिस्सा मित्ति मण्णमाणे, अदवा असद्दण्णू नाव एरिसणिच्छ असुंदरं पावेति, तहावि किं सक्षण्णूवि ?, आमं, तेर्सि तं करणं अज्झत्थं भवति, जेण पुणरवि कयाइ उअमिज कहंचि, वीतरागो सम्म उडितं णिच्छतीति ते जणं एवं उबतित्थंति, तं०-किमणेण भो जणेण करिस्सामि ? ते पञ्चावेति किमिति परिषण्हे, अणेणेति जो संपयं जीवति, ण मतो, ण य अणुप्पण्णो भो इति आमन्त्रणे, जायतीति जगो मातापितिमाति सयणवग्गो, करिस्वामीति पयोयणं, इपि ताव जणण मरणरोगमोगाभिभूतस्स सपणो न तागार अतो तस्स वेरगं उप्पअति, जेण अप्पणो आमं तणं काउं बेमि- किमणेण भो यणेण ?, जया वा क्खिमंतो परेण वुबति किं मातापितामादि सयणं णचिक्खति ?, ततो तेसि आमंत्रण कार्ड भणति-किमणेण भो योग ?, जो से इहंग जरादिताणाए, किं परलोगे ?, जतो बुचति-इमे ते सव्वाति कामभोगाहिरण्णाई घणधान्यं च सव्वंपि एतं भुञ्जत इति भोयणं, अहो राइभावो य णं ते किं छट्टि ? ततो बेमि- किमणेण भोयणेण, गवि एतेण तित्ता सुत्रहुणावि भोतुं भवति, तणकट्ठेण व अग्गी अग्गीसामण्णं चोरसामनं, अतो किमणेण भो यणेणं १, एवं मण्णमाणा जाणमाणा इति अस्थो, पढिजड़ य--एवं एगे विभक्ता एवमवधारणे, एगेण सब्बे, आत्रकहाए सीहत्ताए विहरिस्वामो, मातरं पितरं हिया जायते वीरा इव अध्याणं आयरंति धीरा पमाणा, अहवा ते आदितो वा नवेण विरमाणो एवासी, वितर्दादि [243] ॥२३१॥ पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र - [०१], अंग सूत्र- [०१] "आचार" जिनदासगणि विहिता चूर्णि:
SR No.035051
Book TitleSachoornik Aagam Suttaani 01 Aachaar Churni Aagam 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages399
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy