________________
आगम
भाग-1 "आचार" - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [६], उद्देशक [४], नियुक्ति: [२५२...], [वृत्ति-अनुसार सूत्रांक १८८-१९३]
(०१)
भीआचा-
चूर्णिः ॥२३०॥
प्रत वृत्यक [१८८१९३]
वेदावचं अपडिवाइ, एवं तेसिं अणुकूल बटुंति, एवं सो अणुवट्टमाणे हण पाणे घातमाणे हणतीति हणो घाएतीति पायमाणे, | सावयावृश्य| इणओवि समणुण्णे, तत्थ सकाणं अणुवसंपण्णा, तसादि सयं हणंति पागेसु, अवि पायगा हणावेंति, मुंजता अणुमोदंति, एगि
च्छलादि दिए प्रति सब्वे हणा पाणे घायमाणा, हणनो याबि, इह तु ओसण्णेहिं अहिगारो, तेऽवि हणपाणधाय, तत्थ आउकाय सोदाफलादि, सचित्तभोयिणो वा सयमेव हणतीति हण, उहिस्सकतभोइणो तु सचित्ताहारविवजगा पातमाणा भवंति, अहवा तुमंसि णाम वाले आरंभट्ठी अणुवदमाणा तं एवं वाले जे तुम आरंभट्ठी अणुवदसि गारवदोसाओ य, अहं सच्चे हितो नाणसंपण्णो दसणसंपण्णो चरित्तसंपन्नो तवसंपण्णो बियणसंपण्णो एवं अणुवदमाणोवि बाल एव तुभं, ण अबालो, आरंभट्ठी पुढविकाइयादिजीचे हणसि हणावेसि हणतेचि योगत्रिककरणत्रिगण, सो एवं बालो घोरे धम्मे उदीरति घोरो-भयाणगो, सव्वस्सवि गिरोधाओ, अहीव एगंतदिद्वित्ता दुरणुचरिचा कापुरिसाणं, धरतीति धम्मो, उक्तं च-"दुर्गतिप्रवृनं जीवं, यस्मात् धारयते ततः। धत्ते चैनान शुभे स्थाने, तस्मात् धर्म इति स्मृतः ॥१॥ देवविही बा, उई ईरितो उदाहरितो दरिसितोनि वा तित्थगरगणहरेहिं, नेहि तेहिं चेच उज्जुब ईरिते उदीरितो, यदुक्तं भवति-कतो, उबेहति णं अणाणाए न उवेक्खति गारखदोसाओ० यद् उक्तं भवति-ण तित्थगरगणधराणं, अणाणाए-अणुवदेसेण, ते एवं यमादिणो मारववतो पमादी वा आरंभट्ठी अणुवदेमाणा जे वृत्ता से एस विसपणे वितहे, जे वा ते घोर धम्म उदीरेंति तं उवेहति अणाणाए, अणेगेहिं एगादेसाओ तुषंति एस विसपणे विती एस इति जो आरंभट्ठी घोरं धम्म उदीरितं पमादेति विविहं सग्यो, दम्बे भारवाहे पहियनदीतरता एवमादि सो समति, भावसष्णो णाणदसणचरिचाणि पत्नो तहावि ण तेसु जो मचिमंताण उगमति, णितियादि जाव छट्टो, विविहं तद्दो २ दवे मन- २३०॥
दीप अनुक्रम [२०१
२०६]
पूज्य
पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[१], अंग सूत्र-[१] "आचार" जिनदासगणि विहिता चूर्णि:
[242]