________________
आगम
(०१)
प्रत
वृत्यक
[१८८
१९३]
दीप
अनुक्रम
[२०१
२०६]
श्रीआचा रंगसूत्रचूणिः ॥२२९॥
भाग-1 “आचार” - अंगसूत्र - १ (निर्युक्तिः + चूर्णि:)
श्रुतस्कंध [१], अध्ययन [६], उद्देशक [४], निर्युक्तिः [२५२...], [वृत्ति अनुसार सूत्रांक १८८-१९३]
कहिअमाणे वा अणाढायमाणा अच्छंति, अहवा आलते वाहिते तुसिणीए हुंकारे, एवं फरुसितं समादियंति, ण मुंचति एमओ, वसित्ता वंभचेरंसि वसित्ता जं भणितं पालिता, बंभचरणं चरितं, अतिदुब्बलेण भच्छिता संता केइ कातरा आणं तं णोत्ति मण्णमाणा आणा सुत्तादेसो, तंजहा एवं गंतव्वं एवमादि, ते तं तित्थगरआणं, णो देसपडिसेहो, ण सव्वमेवं अत्रमण्णति, सातागारवबहुला सरीरबाउसियतं करेंति, ण य दुक्खं मिक्वायरियं हिंडंति, रसगारवाओ उम्गमादि णो सोहेंति, पचतिते वादं चवदंति पुट्ठा अट्ठा यण एवं तित्थगरेहिं भणियं - आहाकम्मलक्खणं, समणं वाऽऽदा कम्मति काउं संजममेव उवक्खडेति आहाकम्मै, अहवा एवाणि ताव बलवंति, जहा वृत्तं- 'कुज्जा भिक्खु गिलाणस्स, अगिलाए समाहीए अण्णोवि जो जेण विणा सिथिलायति तं तस्स करेयध्वमिति, जं पुण परेणावि स अवसण्ण विहारिसंसग्गिणो णिहेसो, दोहिं आगलितो बालो सि, ण अवालो, यदुक्तं भवति-असंजतो, केण स बालो ?, णणु जेण आरंभट्ठी, आरंभणं आरंभो, पदणपादणादिअसंजमो, तेण जस्स अड्डो से भवति आरंभट्टी, अहवा इडिगारवरसगारवसात गारवा आरंभट्ठी, तत्थ विजामंतणिमित सद्दहेतुमादी अहिअति पजइ वा जो रिद्धिहेउं सो रिद्विगारवारंभट्ठी, ताणि चैव रसहेडं पउंजति अहिअति या रसगारवारं भट्ठी एवं सातागारबारंभड्डीवि, अणुवयमाणोत्ति अणुवदणं अणुवादो, वदतो पच्छा वदति अणुवदति, तकादीसु पयणपयावणादि आरंभे वदंति, तदंड तक्की, तस्स पक्खं ते अणुजदंति, एकोत्थ दोसो, ण असरीरो धम्मो भवति, तेण धम्मसरीरं वरेयन्वं, साहू य तं, जं भणितं- 'मणुष्णं भोयणं भोच्चा' अहवा णितियादिवायो वा कुसीले अणुवदति, मा एवं भण, जहा अम्हेवि गिरीणपेचवावारा इइलोगपडिबद्धा संसारसूयश ण तुज्झे, एवं ठिता चेहयपूयणं तो करेह, विसेसेण य आगंतुयआगमिते लक्खणखमते उत गिण्द, सयं किर पडिवादी,
ब्रह्मचर्य - वासादि
[241]
॥२२९॥
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता.....आगमसूत्र - [०१], अंग सूत्र -[०१] "आचार" जिनदासगणि विहिता चूर्णि :