________________
आगम
भाग-1 "आचार" - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [६], उद्देशक [४], नियुक्ति: [२५२...], [वृत्ति-अनुसार सूत्रांक १८८-१९३]
(०१)
प्रत वृत्यक [१८८१९३]
भीआचा-IV मितिकाउं तदंतम्गतमेव, तत्थ सुयलंभा णियमा मतिलंभो, सुतलंभ केति भयंति, तत्थ समगुत्थावि मती भवति जहा सुविणंतिगी, A जाइस्सरणं सुहुमअणुचिंतणं कप्पकिरियमादि, अवसेसणाणाणि समुत्थाणि चेव, जे य अण्णे तेवि महावीरा चेव, जेहिं नाणपण्णा
ववादि चूर्णिः
| य लद्धा, ते एवं सउणीवुड़ी वा अणुपुब्वेणं वाइयसंगहिता बहुमुता कया, कसायादिउवसमं लभित्ना हिया ओवसमं उवसमणं ॥२२८॥
उपसमो, सो दुविहो-दव्वे भावे य, दब्वे दग्वेण वा उपसमो, दन्बस्स उपसमो, तत्थ दब्बेण कचकफलेण कलुसं उदगं उवस-IN | मति, अंकुसेण कुंजरो, दबस्स उवसमो सुराए पागकाले, भावोबसमो नाणादि, तत्थ जो जेण नाणेण उवसामिग्नइ सो नाणोवसमो | भवति, तंजहा-अक्खेवणीए०, अहवा इसिभासितेहिं उत्तरज्झयणा एवमादि, दरिसणोयसमो जो विमुद्रेण संमत्तेण, परं-16 उपसमितेण परंउवसामितो, जहा सेणियरपणो, सो मिच्छादिट्ठी देवो सकवयणं असद्दहमाणो० जाव दंसणप्पभावगाहें सत्थेहिं उचसामिओ, गोविंद, जत्तादिणा चरितमेव उक्समो, तंजहा-उवसंतकोहे उपसंतमाणो उपसंतमाओ उपसंतलोभो, जाहे जयमाणं साहूं दट्टण उवसमति स चरित्तोवसमो, तं उपसमं विचा, जं भणितं-उबगिरिसित्ता, विणयमूलं संजमं विण्णाणमदेण अक्खरपडत्तेण या फारुसियं समादित्ता फरुसियभावो फारुसियं परोप्परगुणाए अगुणाए अर्थमीमांसा, एवाउमं! ण याणसि, ण य एस अत्यो एवं भवति, वितिओ पबहे, आयरिया एवं भणंति, पुण आह-अन्थो आयरिओ, जति तित्थगरोऽपि एवं आह सोऽवि ण याणति, किं पुण अण्णो ?, अहवा भणति-सो कि मवण्णू, सो चायाकुट्ठो पुट्ठिविगलो किं जाणह ?, तुमंपि तयोचिव पाडि ठिओ णिरूहलाओ पुढविकाइयतुल्लो कि जाणेस्ससि ?, पढिजाय 'हिचा उवसमं अप्पेगे फरुसियं समारभंति, अह इति. अणंतरे, बहुस्सुयीभूतो संतो, एगे ण गणे सम्बे दुवियडा, फरुसितं समादियंति समारभति, समं आरभते समारभते, बहुस्सुपविष्णाणमादीणि| | ||२२८॥
दीप अनुक्रम [२०१
२०६]
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[१], अंग सूत्र-[०१] "आचार' जिनदासगणि विहिता चूर्णि:
[240]