________________
आगम
भाग-1 "आचार" - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [१], उद्देशक [१], नियुक्ति: [१-६७], [वृत्ति-अनुसार सूत्रांक १-१२]
(०१)
सम्यक्त्व
ग्रहः
प्रत वृत्यंक [१-१२]
श्रीआचा- PP. अस्थि केसिंचि सन्वगतो असध्वगतो बा, तथा कत्ता अकर्ता मुत्तो अमुत्तो वा, अत्थित्तेऽपि सामाकतंदुलमित्ते अनेसि अंगुट्ठ-II रांग सूत्र
| पब्वमित्तो अन्नेसि पईबसिहोबसोहियाहिडितो, एतेसिं सब्वेसि अस्थि उववादिओ य, अकिरियावादीणं णस्थि चेव, कओ उव-10 चूणिः ।
वादिओ?, अण्णाणिया अप्पाणं पहुच ण विपडिवअंति, वेगइया य, अहवा इममि अत्तसम्भावोवलंसदेसए सम्मत्तगहणुदेसए वा | ॥ १२ ॥
PA अवस्सं सम्मईसणायारो वण्णेयब्बो तप्पडिवक्खं च मिच्छति, तं जइविय चउत्थे सम्मत्तझयणे वित्थरेण वणिजिहिति तहावि | | इह संखेवुद्देसेणं उल्लाविञ्जइ, सम्मईसणपरिच्छाएवि आदिपदत्थो जीवो, तहिं सिद्धे सेसपदत्थसिद्धी, तं व उपरि इच्छेच उद्देमए |
भणिहिति, तंजहा 'से आतावादी लोगावादी', कहं सम्मत्तं न लब्भति ?, भण्णति, अट्ठण्डं पगडीणं पदमिल्लगाण उदए णो। सण्णा भवति, पगडीणं अम्भितरे, सणनि वा बुद्धिति वा नाणंति वा विणाणंति वा एगट्ठा, आदिरंतेण सहिता, सण्णाग्रहणेणं || N/ आभिणियोहियनाणं सूपितं भवति, एवं आभिणिचोहियनाणं अस्सनिदिसाए एगतेण णस्थि, सन्नीवि तिरीय अभिनिवेसेणं णस्थि, HI'केसिंचि अस्थि सन्ना'गाहा (६३-१६) जेसिपि अस्थि अप्पा उबवाइओ य तेसिपि एतं णो णातं भवति-के अहं आसी
रहो वा तिरिओ वा इत्थी वो पूरिसो वा पुंसओ वा ? के व इओ-इमाओ माणुस्साओ चुओ पेचति परलोगे, तो एसो ताव |
अयाणतो, तश्विवरीओ जाणो, सो कह जाणइ १, भण्णइ-'सहसंमृतियाए परवागरणेणं अन्नेसिंवा सोचा'(४-१९) PA सोभणा मति संमति सहसंमुतियाएनि 'इस्य य सहसम्मइया जं एदं' गाहा (६५-२०) पढियव्या, एसा चउबिहावि
सहसंमुइया आतपचक्खा भवति, परवागरणं णाम सन्चनाणीणं तित्थगरो परो-अणुत्तरो, वागरिज्जतीति वागरणं परस्स बागरणं परं वा यागरणं परवागरणं, परस्स वा वागरणं परोवदेसो जहा गोयमसामी तित्थगरवयणेणं इंदनागं संबोधति-भो अणेगपिंडिया!
दीप अनुक्रम [१-१२]
पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता.....आगमसूत्र-[१], अंग सूत्र-[१] "आचार' जिनदासगणि विहिता चूर्णि:
[24]