________________
आगम
भाग-1 "आचार" - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [१], उद्देशक [3], नियुक्ति: [१-६७], [वृत्ति-अनुसार सूत्रांक १-१२]
(०१)
प्रत वृत्यक [१-१२]
श्रीआचा-10 काइयो आउआइत्रो जाव देवो, तत्थ खेचदिसं पडुब चउसु महादिसासु जीवाणं गति आगति अस्थि, सेसासु णत्थि, जेण जीवो दिक्संयोरांग सूत्र- असंखेजेसु पदेसेसु ओगाहति, पण्णवगदिसा उण पडुच्च अट्ठारमुवि दिसासु अस्थि गइरागमणं वा जीवाणं, एत्थ पुण एकेकीएगाः आत्मचूर्णिः
प्रत्ययः IMI पण्णवगदिसाए अट्ठारसविहाएवि भावदिसाए गमणं आगमणं वा भवति, स पुण संजोगो 'अण्णतरीओ दिसाओ वा अणुदिसाओ ॥११॥
वा आगो अहमसि' एतेण गहिओ भवति, नत्थ दिसाग्रहणात् पण्णवगदिसाओ चत्तारि य तिरियदिसा उड्डे अ अहे य अट्ठारस |य भावदिसाओ गहियाओ भवंति, अणुदिसाग्रहणात् पुण चचारि अणुदिसाओ गहियाओ, तत्थ असभिदिसाओ आगयाणं णस्थि । एतं विनाणं, अनतरीओ दिसाओ आगयाण एवमेगेसि णो णातं भवति, एवमवधारणे इति उपदेसे वा, णातमुवधारित, अहवा उपसंधारवयणमेतं, संजहा-कोइ मत्तवालो पुरिसो अइमनो कलालाऽऽवणातो अन्नाओ वा वमतो मञ्ज गंधेण साणेण पदणे संपिहिअमाणो सहीहि ओखेविओ सगिहमाणीओ मदावसाणे पडियुद्धोऽपि सोण याणति कओ वा केण वा आणिओ, कओ मदकाले ?, एस दिटुंतो, उपसंहारो इमो एवमेगेसि, अहवा इदं च एगेसिंणो णातं भवति तंजहा-'अस्थि मे आया ओववातिए, णत्थि | मे आया ओववातिए, के वाऽहं आसी!, के वा इओ चुए पेचा भविस्सामि'(३-१६) अस्थित्ति विजमाणए वित्ति, | मे इति अत्तनिदेसे, अततीति अप्पा हेउपच्चयसामग्गिपिहल्भावसु, अहवाऽऽयपश्चइओ पाणियं भूमी आगासं कालो एवमादि, | एतेहिं हेऊहिं अस्थि अप्पा, एवं एगेसिं णो परिणातं भवति, तजीवतस्सरीवातियाणं तु अस्थि अप्पा, किंतु उववातिओ एतण्णो | परिणातं भवति, सरीरं चेव तेसि अप्पा, संसारी न भवति, जइ अण्णाओ सरीराओ निष्फिडंतो दिसिअ, ण पदिस्सति तेण न संसरति, आतग्रहणेण तिणि सट्टाणि पावादियसनाणि गहियाणि भवंति, आसीतं किरियावादिसतं, तत्थ किरियावादीणं ॥११॥
दीप अनुक्रम [१-१२]
पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता.....आगमसूत्र-[०१], अंग सूत्र-[१] "आचार' जिनदासगणि विहिता चूर्णि:
[23]