________________
आगम
भाग-1 "आचार" - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [१], उद्देशक [१], नियुक्ति: [१-६७], [वृत्ति-अनुसार सूत्रांक १-१२]
(०१)
श्रीआचा-
चूर्णि
प्रत वृत्यंक [१-१२]
MARImastim madhe RandiNNNNNN PurnimaHAIRCRAITANDARI
एगपिंडिओ ते पुछद, जहा वा सुलसं समणोवासियं अंबडो परिवायओ, अन्नेसि वा अंतिए सोचति तित्थगरवइरितो ।
जो अण्णो केवली वा ओहिणाणी वा मणपजवनाणी वा चोदसपुव्वी वा दसपुष्वी वा णबपुन्नी वा एवं जाघ आयारधरो वा सामा| इयधरो वा सावओ वा अण्णतरो वा सम्मद्दिडी, तिण्हं उपलद्विकारणाणं अण्णतरेणं जाणइ, तंजहा-पुरस्थिमाओ वा दिसाओ
आगओ अहमंसि, पण्णावगदिसाओ य भावदिसाओ य सबाओ गहियाओ भवंति, अहवा अप्पवयणं नातं भवति, अहवा जम्म
मच्चु जाग(ज)रादिया संसारिभावा णाआ भवंति, एवमेतं जहोद्दिट्टकमेणं एगेसिं गातं भवति, अहवा एवं मण्णे जहेब दिसाविदिसाओ ताएगेसिं गतिरागई णा भवति तहेव इमपि णातं,'तंजहा-अस्थि मे आया उववातिए,' आया अदृविहे तंजहा-दवियाता।
कसायाता. 'दविए कसाय जोगे उवजोगे नाण दंसणे चरणे। विरिये आता(य) तथा अट्ठविहो होइ नायब्बो।।१।। एवमादी,उबबादी | संसारी, अण्णो सरीरानो अमुत्तो णिचो य अब्भुवगतं भवति, जेण संसरंतोन विणस्सइ ण य अकम्मस्स संसारो तेण कस्सा(म्मा)वि हि सम्बगतस्स संसारो तेण ण सव्वगतो, णहि णिग्गुणस्स कयत्तणं तेण गुणीवि, जो इमाओ जहा परूवियाओ दिसाओ अणुदिसाओ य अणुसंचरइ धापति गच्छति वा एगट्ठा, अणुगयो कम्मेहि कम्माई वा अणुगतो संसरति अणुसंसरति, पुचि तप्पाउम्गाई कम्माई करेइ पच्छा संसरति, अणुसंभरति वा बत्तन्वं, जहा भट्टारएणं असंखेजाई जम्माई संभरिता गोयमसामी भणितो-चिरसंसिट्ठोऽसि मे गोयमा! अहवा जो एग भवं सम्पपजवाहे अणुसंभरति सो सबभवग्गहणाणि सबपजवेहि अणुसंभरति, ओहिणाणी कोई संखेजाइ उबलभित्ता मन्नइ-जो एयाओ दिसाओ वा अणुदिसाओ वा अस्सिओ धावति सोऽहं, एवं चेव अण्णस्स अक्खाइ, जहा मल्टिसामी छाई रायाणं 'किंथ तयं पम्हुई ? जत्थ गयाओ विमाणपबरेसु । बुज्छा समयणिबद्धं
दीप अनुक्रम [१-१२]
॥
पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[१], अंग सूत्र-[०१] "आचार' जिनदासगणि विहिता चूर्णि:
[25]