________________
आगम
भाग-1 "आचार" - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [६], उद्देशक [२], नियुक्ति: [२५२...], [वृत्ति-अनुसार सूत्रांक १८१-१८४]
(०१)
| वसुत्वादि
VIA
प्रत वृत्यक [१८११८४]
श्रीआचा-1
वसति जेहिं गुणो सो वसु, अणु पच्छाभावे थोवे वा, "वीतरागो वसुज्ञेयो, जिनो वा संयतोऽथवा । सरागोऽनुवसुः प्रोक्तः,स्थविरः श्रावरांग पत्र-14
कोऽयया ॥१॥"'जाणितु धम्म अहातहा' सुणेत्तु धम्मं सुयधम्म चरितधम्मच, दसविहोवा, तंणचा, अहातहत्ति तदा तहत्तिचूणि
काउं चिरं अप्पं वा कालं 'अहेगे तमच्चाई कुसीला' अधेति अणंतरिए, एगे, पण सव्वे, तमिति तं वसुं संजममियरं बा, अचाई णाम ॥२१॥
अचाएमाणा, जं भणितं असत्तिमंता, कुच्छितं सीलं तमिति कुसीला, परिणालोबातो कुसीला, किं पुण जे अन्नं करिस्संति ? केह वा वण्णलिंगत्तणेणं अच्छंती, केइ लिंगं छड़ेंति, ये लिंग मुयंति तं पटुच चुचति, तत्थ-'पडिग्गहं कंबलं पादपुंछनं विउसज्ज' वत्थं सुत्तियकप्पा पडिग्गहो-पादं कंबलगहणेणं उष्णितकप्पासिता गहिता, पादणिजोगोवा, पादपुंछणं रयहरणं, एवमादि, विविहं| | उसजा कोयि सावओ भवति, कोवि दंसणओवि, भविस्सति चा गिही कुलिंगी वा, कह ?-तो दुल्लभं लमित्ता चरित् ण अच्चतं अणुपालितं, ते तु परीसहेहि पराइया, ते य 'अणुपुवेणं अणाहियासेत्ता' अणुपुब्बी णाम कमो, (परिसहणंति वा) अहियासणंति वा एगट्ठा, परीसहा ते य एवं अणुपुष्येणं ण अहियासिअंति, सई मुणेना तत्थ मुख्छति, तं वा प्रति अमिसप्पति, ण य से अच्वावारं करेइ, तदुवरमे य तदैव अणुस्सरति, एवं दुरधियासा भवंति, जाव फासा, एवं अणिद्वेसु दोसं करेति, जहा सो खुडओ सुगओ जातो, एवं दुरघियासेञ्जा, अणुपुब्वेणं अणहियासेमाणे णचाधि यातुरं लोयं हिचा हि पुथ्वमायतणं वसु अणुवसुनं वा पाविचा पडिभजंति 'कामे ममायमाणस्स' अप्पसस्थिच्छामदणकामा, माणुसए तिविहे अधिकं कामेमाणस्स, तस्म हि पत्तकामस्सवि सतो अणेगे पच्चवाया भवंति, किं पुण जस्स ते ण व संति ?, अदवा अहिकामे चकचट्टिपलदेववासुदेवकामे एक|मादि, जो पुण धुणिजति-उप्पाविजइ मो णियाणपि करेमागोण उचिमे पुरिसो भोगे तंमि भवे पावति, तस्स कामभोगकारणस्स
॥२१॥
दीप अनुक्रम [१९४१९७]
र
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[१], अंग सूत्र-[०१] "आचार' जिनदासगणि विहिता चूर्णि:
[222]