SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ आगम भाग-1 "आचार" - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [६], उद्देशक [२], नियुक्ति: [२५२...], [वृत्ति-अनुसार सूत्रांक १८१-१८४] (०१) उत्पबाज नादि श्रीआचारांग सूत्र चूर्णिः ॥२१॥ प्रत वृत्यक [१८११८४] जीवियस्स अंतराइयं भवति, किं पुण कामा ण सेवियन्या ?-'इदाणिं वा मुहुत्ते' इमंमि काले इदाणिं, पञ्चतंतो कोई उप्पब्ब- अइय, मित्तो वा जीवियाओ विहण्णति, वातादि अण्णतरे वा, रोगेण आसुक्कारिणा तं मुहत्तस्स, कोयि तदिवसं कंडरीओ वा, अहोरत्तसत्तरचस्स अद्धमास जाव कोडी एवं अपरिमाणाए, एतेणं तस्स परिमाणं ण विञ्जति, मेदो जीवसरीरप्पा, अहवा अपरिमाणाए उवक्कमेणं अणुवकमेणं वा ण णजति कई गमणमिति, उचकमेवि सति ण सो उवकमविसेसो णजति जेणं मंतव्वमिति, तंजहा'अज्झवसाणणिमित्तं जीवा बंधंति दारुणं कम्म०' गाहा । डंडकससत्थरज्जु एवं से अंतराइएहिं एवमधारणे, अवधारणादेव हि सअंतराया कामा, जति से केति पुग्वुज्जुचा अह तहा रागादि वा कम्म काउं उवजेता कोदवकूरासिणा साणियापउत्तेणं पलालसाइणा का, सो एवं तेसिं गिफलो दिक्खापरिचागो, ण य गृहं ग य परलोगो, साहूणं पुण जति णाम अण्डाणाइ दुक्खं तहावि तप्फलं, धम्म णं परमाणस्स, सफला जति राइओ। अकेवलिए हिं' केवलं-संपुष्ण ण केवलिया-असंपुष्णा, मणुस्सेसु ताव पेहजणे परोप्परेण कामभोगा छट्ठाणपडिया, ततो मंडलियस्स अणंतगुणा, बलदेव वासुदेव चकचट्टि अणंतगुणा, कमसो चकवहिस्स, माणुसस्स वा केवलाण य पडिभग्गो समाणो मंडलियाईणं चउण्हं ठाणाणं एगतरपि आरापति, रजं णाम कोइ आरातिजा, जहा कंडरीओ, ते तु अकेवला, ते सव्वकामभोगे तु पहुच से जहाणामए केड पुरिसे पढमजोवणुट्ठाणवलत्थे तस्स पुरिसस्स कामभोगेहितो एनो अर्णतगुणं मंडिलयबलदेववासुदेवचकवटियाणमंतरजोइसिय जाव अणुत्तरोववाइयाणं, तेसिं केवलं 'अवितिपणा चेव' विविहं तिण्णा वितिन्ना ण वितिण्णा अवितिण्णा, वेग्गेण एते कोइ निष्णपुब्यो तरति वा तरिस्सइ वा, जहा अलं मम तेहिं, च पूरणे, एते मणुस्सकामा, एवं दिव्यादि, आतुरं लोगमादाएति जाव तहत्ति अहेगे तमचाई, पमादो उपदिडो जाव इमं मुसं| ॥२११॥ दीप अनुक्रम [१९४ १९७] र पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[१], अंग सूत्र-[०१] "आचार' जिनदासगणि विहिता चूर्णि: [223]
SR No.035051
Book TitleSachoornik Aagam Suttaani 01 Aachaar Churni Aagam 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages399
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy