________________
आगम
भाग-1 “आचार" - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [६], उद्देशक [१], नियुक्ति: [२५०-२५२], [वृत्ति-अनुसार सूत्रांक १७२-१८०]
(०१)
आत
श्रीआचा रांग सूत्र
चूणिः ३ उद्देशः ।।२०९।।
प्रत वृत्यक [१७२१८०]
'या गतिः केशदग्धानां 'ततो बुचति-विसयतिसियाणं अयाणगाणं एतं आलंबणं, जाणओ पुण 'किह णाम से तस्थ रमति'। | किहमिति परिपण्हे, कहं णाम सो णिविणकामभोगो पब्बइओ व संतो पुण गिहवासे रमति घिति वा करेति ?,"पुत्रदारकुटुंबेषु, सक्ता मोदंति जन्तवः। सरपङ्कार्णवे मना, जीर्णा वनगजा इव ॥ १॥" एवमादि, एतं से जं भणितं एयं धुणयाविहाणं, एतं | नाणं नाम अवितह उवलंभो, अणुगतं अणुकूलं आय रियसमीवेऽणुवसाहिऽणुवासिञ्जासित्ति वेमि । षष्ठस्याध्ययनस्य प्रथमोदेशकः समाप्तः ।
उद्देसामिसंबंधो स एव धुगणाहिगारो अणुयनति, तत्थ पढमे जियगा विधुया, वितिते कम्मबिहणणं भण्णति, ताणि दुक्खं धुणिजंति, तदत्यमेव नियगा विहुणिजंति, सुत्तस्म-किं णाम सया सरणं समेति अपरे चत्तदोसे जाणतो पस्संतो, इमं च अनं | जाणति पस्सति, तंजहा-आउरं लोगमादाय, किंच-एतं जं भणितं, एतं णियगविहुणणं, एतेण य संमं अणुवासिञ्जासि, इमं च ।
अण्णं, तंजहा-आउरं लोगं, अचत्थं तरतीति आतुरो, मातापितिमादि मयणलोगं, केण आउर?, ओहेण आउर तबियोगे, तेहिं । । तेहिं कजेहि परिहायमाणेहि आतुरं, तमादाय-तं पप्प, जहिच्छाया संबोहणत्थेवि, अहवा तमादाय-तं घेत्तुं, बुद्धीए आतुरं लोगं
| णाणेण आदाय, जहित्ता पुबमायतणं-आयतणढाणं-आसयो "गिहाणि धनधान्यं च, कपाया विषयास्तथा । कत्थो वाऽसंयमो सोते, सर्वमायतनं नृणां ॥१॥"हिचा उवसमं इह पवाहि वा' आदिअक्वरलोवा अहिचा, इहत्ति अमिन प्रवचने, इहेति मणुस्सD लोए, इह वा इई अज्झयणे, उवसमणं उबसमो-संजमो, जो वा जत्थ पिई करेंति से तस्स उबसमति, वसित्ता बंभचेरंसितं
संजमो सत्तरसत्रिहो, वसित्तु वा पालित्तु वा एगट्ठा, तं च बंभचेरै वितितं से णाम चारित्रं, अवा संजमो दुहा भवति-से बसुमं ।
॥२०९॥
दीप अनुक्रम [१८६१९३]
HASTRI
पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता.....आगमसूत्र-[१], अंग सूत्र-[०१] “आचार' जिनदासगणि विहिता चूर्णि: षष्ठं-अध्ययने द्वितीय-उद्देशक: 'कर्मविधुनन' आरब्धः,
[221]