SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ आगम भाग-1 "आचार" - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [4], उद्देशक [१], नियुक्ति: [२५०-२५२], [वृत्ति-अनुसार सूत्रांक १७२-१८०] (०१) प्रत वृत्यक [१७२१८०] श्रीआचा- पभूता, अमिसंबुद्धा जाव अट्ठयरिसाओ आरम्भ सतिवरिसेणं देरणा वा पुरुषकोडी, अभिसंबुद्धा तित्थगरा, सम्वे अभिसेगकाल | पराक्रमादि रांग सूत्र- एव संबुद्धा, सेसावि केई अपडिबडितेणं सम्मत्तेणं गम्भं वकमंति, केसिंचि गम्भट्ठाणं जाइसरणेणं उप्पाइ, पसूयाण वा बालते ) चूर्णिः | जाव वुडत्ते अभिणिवता, कम्माभिमुद्दा णिक्खंता अभिणिक्खंता, अणुपुथ्वेणं जो एसो आदि उवकमो उवदिट्ठो, महंत जेण मुणितं | ||२०८॥ जीवादि वा सो महामुणी,'तं परकमंतं परिदेवमाणा' तं तेच साहुं आदिओ वा कम्मति अन्भुजय विहाराय मोक्खं वा मातापितामादि णातिगा देवणं-कंदणं, मा णे जहाहि इति ते वदंति, छंदोवणीता' छंदो-दच्छा, छंदा उवणीया छंदेण वा उवणीतं, ID | भणितं-अण्णोण्णवसाणुयत्तं, अज्झोववण्णा तेहिं तेहिं संबंधिविसेसेहिं कारोवकारविसेसेहि य मुच्छिता-गिद्धा गढिता अज्झो| बवण्णा, अश्वत्थं कंदो अकंदो, तेहिं उबसग्गविसेसेहिं अकंद कुब्वंति अदकारी, जणंतीति जणगा, मम पिया बंधवा रोयंति, | रुदंता य एवं भणंति-'अतारिसे मुणी' उर्दू णवि ओहं-संसारसागरतारी मुणी भवति जेण जणगा पगतं जढा विविहं जढा || विजदा भावितं अणुरत्ता कुयमाणा दीणदुम्मणमाणसा 'णाह ! पित कंत सामिय.' एवमादि, अहवा अतारिसोण तारिसो, मणी | गस्थि, जेण किं कर्य ?-जेण जणगा विप्पजदा, अहवा अतारिसो पोतवहणं णावाभूतो अपणो परेमि च संसारसमुदतरणाय जणया चता जेण विष्पजढा 'सरणं तत्थ से णो समेति' सरंति तमिति सरणं, तत्थ बंधुगणे, ण णवि, सो त अणुरचपि बंधवगणं सरणAMI मिति समत्थं समं वा, ते इति समेति, जह ते मम परलोगभया सरणं भविस्संति एवं ण समेति, अहवा सरीरादिपरिचाणाए जह Mव तेहिं ण सो संसारं तरति, जणगा जेण विष्पजदा, एतप्पगारं अणुलोम उबसगं ण सरणं समेति, जहा मम मातापितिमादि, | एवं दुक्खपरित्ताणाए भविस्मति, किं?, न रमणीयो गिहवासो जेण सो ण रमति, गिहवासे किं धम्मो णस्थि, भणियं च-110 ॥२०८॥ दीप अनुक्रम [१८६ १९३] र पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता.....आगमसूत्र-[०१], अंग सूत्र-[१] "आचार' जिनदासगणि विहिता चूर्णि: [220]
SR No.035051
Book TitleSachoornik Aagam Suttaani 01 Aachaar Churni Aagam 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages399
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy