________________
आगम
(०१)
प्रत
वृत्यंक
[१७२
१८०]
दीप
अनुक्रम
[१८६
१९३]
भाग-1 “आचार” - अंगसूत्र - १ (निर्युक्तिः+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [ ६ ], उद्देशक [१], निर्युक्तिः [२५० - २५२], [वृत्ति अनुसार सूत्रांक १७२-१८०]
श्री आषा गंग सूत्र
चूर्णि:
॥२०३॥
चेवर वलगत्तया, पीडसप्पी हत्थेहिं कड़े घेतुं चङ्कमंती, सिलवती पादा सिलीभवति, मधुमेहणी बस्थिरोगो, 'सोलस एते रोगा- रोगातंकादि यंका' सोलमति संख्या, एतेत्ति प्रत्येकं जे भणिता लभते रोगा, एते चेत्र सोलस अक्खाया-कहिता अणुपुन्यसो-कमेणं, अणुपुसो वा कस्स गन्भे कस्सड़ जायस, कम्मुदओ वा अणुपुच्ची, अवा रोगा बाइयादि ४, संयोगे सोलसभंगा, अहवा णं फुसंतिपार्वति आगता अंगं संकामेन्ति आयंका, ते य सासकासादि, फासा दंसमसगादी सीयादयो वा असमिते य णाम अप्पत्तपुब्बा, | अडवा असममिता असमिता, असमिता णाम विसमा-तिब्बमंदमज्झा, अहवा फासा य असमंजसा उल्लत्थ पलत्था, अणिट्ठा य गाणापगारा, जया सीतं मग्गिञ्जति तता उन्हं भवति, एवं सेमयाचि आयोजं, 'मरणं तत्थ सपेहाए' मरणं तत्थ समिक्खि वसा जं मरणं च रोगायंका, अविघातं उवहारादीहिं मारिजति, अस्थि केति सुत्ता चेत्र मरंति, गर्भमि मरंति केइ, कोयि पुण जायमित्तओ मरति, मारेति मायरं कोयि, मरंतीए समं तीए जातस्स धुवं मरणं, तम्दा उम्मग्गं लभिऊण पुणो तहिं चैव रोगार्थकेहिं सुखं परियट्टियध्वं अहवा सव्वस्स अंते मरणं भवति, कोइ भणिजा-देवाणं णत्थि मरणं, तत्थ निदरिसणं पुरिल्लसुत्तं भविस्पति, जंमणमरणग्गहणेण तिरियमणुया गहिया, सव्वा देवा नागा य, मरणंताण य अंचलतिरियमादीणं दुक्खं उप्पजति, किमंग पुण देवाणं ?, तत्थ सुतं- 'उववायं चयणं च पणञ्चा' उवायायाओ चयणं, दोण्डं मरणं तिरियमणुयाणं, उब्बट्टणा नेरइयभवणवासिवाणमंतराणं, उवाओ सय्यदेवाणं, चयणं जोइसियवेमाणियाणं, जति ता अंघलगमादीणं अद्धिती दुक्खं च मरणाओ उप्पजति कथं देवचकवट्टीमादीणं चवणमरणकाले दुक्खं ण भविस्सइ ?, जम्हा एते पजाया सपेहाए, रोगार्थं कमरणोवचायचयजादी, राया भविता दासो भवति, 'पलिपागं च' पलियं कम्मं पलिपागो कम्मस्स जाव न भवति तं सपेहाए 'तं सुणेह जहा'
॥२०३॥
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता.....आगमसूत्र - [०१], अंग सूत्र -[०१] "आचार" जिनदासगणि विहिता चूर्णि :
[215]