________________
आगम
भाग-1 "आचार" - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [4], उद्देशक [१], नियुक्ति: [२५०-२५२], [वृत्ति-अनुसार सूत्रांक १७२-१८०]
(०१)
कर्म
प्रत वृत्यक [१७२१८०]
चउम्पदा चरंति तोपि ण मिजद, तस्स य कहिंचि देसे छिद्रं अस्थि, तेण सो कुम्मो जहिच्छाए एवं उम्मग्गं लघु, उम्मग्गंणाम | रांग सूत्र
दृष्टान्तादि उमग्गणा छिदं, तस्स य चित्तं जाय--कह णाम सव्वं सयणपरियाई इह आणेमिनि एवेति, ण य तं उम्मग्गं लभति, एस दिटुंतो,DI चूर्णिः ||२०२॥
अयं अत्थोवणतो-जीवो कुम्मत्थाणीतो, संसारत्थाणीओ इतो, पलासस्थाणीया कम्मा, उम्मग्गं माणुस्सादि ४ समतादि ३ साहू
वा, ततो असंजमहरयाओ उत्तियो विधुणणं काउमारद्वो, पुणो कीबो बसगतो गिहिगतो, णिविष्णोविण सकेति संजमरथं उम्मग्गं AVलमिउं, इमं अण्णं विसीदतार्ण अणत्तपचाणं उदाहरणं-'भंजगा इव सम्णिवेसं जे भुचि भूमीई ते जाता भंजगा, जहेति सण्णि विसं
| सत्यागं छिअंतावि ण जहंति, एवं गिहवासःखेणं दारिदादिणा अभिभूतावि संता ण सकंति पन्वइउँ, किमंग पुण रायादी?, अहवा | ka दोहवि इमो उवसंधारोत्ति-एवं एगे अणेगगोसेसु कुलेमु एवमत्रधारणे, एगे ण सब्वे, अणेगगोचसु मरुमादिसु, अहवा
उच्चणीयेसु, उपवतिया समाणा रूवेसु गिद्धा सएसु पराएं य, अद्धा(ट्ठा)। गहिए चिंतेइ-अहो अहं रुवस्सी, सद्दादिसु वा सचा रागदोमगता मातापिचि एवमादिसु बा, तस्स असुहकम्मोदयस्स दोसेण णरगादिसु उववष्णा, ते वेयणाभिदुता कलुणं थणति वा कंदति वा सोयंति वा एगट्ठा, णिताणातो वा ते पा लभंति मोक्वं' णिदा बंधणे, णिदाणं कम्म, अहवा कसाया णेहफासा, तेहि णो लभंति मोक्वं, मोक्खो संजमो, एवं ते भोगणिमित्तं उष्णिक्खंता समाणा इमेहिं रोगायकेहि ण लभंति भोगा मोतुं, | "अह पास तेहिं तेहिं कुलेहिं जाता' अहरि अणंतर, पास तेसु तेमु कुलेम उमणीएसु, जाता संभृता, तंमि भवे अन्नंमि वा गंडी गलगंडीमादि, कोढी, कोढ अट्ठारसविहं, रायसि खयवाही, अवमारितं अबफेरि, काणो देशकाणो, अण्णेसिं अंधलओ, झिमितो अलसयवाही, कणि इत्येण पापण घा, कुन्जिता बामणो, उदरी जलोदरं, मूती म्पत्त, सुतिया गुणसरीरा, गिलासिणी अग्गीउ वाही, २०२।।
दीप अनुक्रम [१८६१९३]
पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[१], अंग सूत्र-[१] "आचार" जिनदासगणि विहिता चूर्णि:
[214]