________________
आगम
भाग-1 "आचार" - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [६], उद्देशक [१], नियुक्ति: [२५०-२५२], [वृत्ति-अनुसार सूत्रांक १७२-१८ + गाथा: ]
(०१)
धूनना
प्रत वृत्यक [१७२१८०]
श्रीआचा
12. मत्तीए, एतातित्ति तस्स परियाता एतावति य परियायसेसा इति ॥ लोगसारविजओ णाम पंचमं अझयण सम्मत्तं ॥ रांग सूत्र- 1
____ संबंधो लोगसारे हितो कम्मं धुणति (२४९-२५०) पढमे णियगविहुणणा, जहा अतारिसे मुणी, वितिते कम्माण विहुणणा चूर्णिः |
'सुब्भि अहवा दुभि अहवा तत्थ भेरवा', वतिए उबगरणसरीराणं,धु णाति भिक्खू अचेलो परिवसितो तस्स णं भिक्खुस्स णो एवं ॥२०॥
| भवति-सुत्तं जाइस्सामि, सरीरे किसावाहा, चउत्थे गारवतिगस्स विहुणणा, नियमाणावि एगे आयारगोयर० उबसम्गासंमाणो
य पंचमे, संतेगतिया जेण लूसगा भवंति, अणुओगदारा चत्तारि, णामणिफण्णे धुर्व, दयधुवं जं धुवति जहा चरंडी पसम| गादि धुवति, हत्थीयो रुक्खं धुणति वाओ वा, फाली वा तत्थेव मले, भावधुगणा कम्मं तवसा धूयइत्ति, णामणिप्फण्णो गतो।
सुत्तालावए सुत्तं ओषज्झमाणो (स. १७३) संबुज्झमाणो णिबुज्झमाणो पयुज्झमाणो सत्थपरिण्णाओ आरम्भ जं भणितं जंच | वक्खमाणं अणुत्तरं लोगसारं, तिविहं या बोहिं,'इह माणवेमु' इहेति इह सासणे, इह वा चरिने, माणवेसु आघाई अक्खाति,
गरे, गराणं चेब, तिरिया ण सकेंति अक्खाइउं, केरिसो अक्खाति ?, जस्स इमाओ जोणीओ, जाइओति पगारा, ते य जीवादी | णवपयथा अन्नतिस्थियजाईओ वा, अहवा एगिदियजाईमाईओ, सब्बग्गहणा दबखेनकालभावेसु अग्घाति, सेमाणि य संतपदपरूवणादीणि जहासम्भवंति, पडिलेहियाओ ताओ मुटु पडिलेहियाओ सुपडिलेहियाओ, अग्धाति-अक्खाति, सेति णिद्देसे गाणंति जहत्थोवलं, त केरिसं ?, रलतोरेकत्वे ( उबलं कायवे ) असरिसं, तं च पंचविह, अहवा असरिसं केवलणाणं तेण असरिसमेव सुयनाणं कधेति, देसणं चरितं तवं विणयं च कहेइ आयरिओ, किटतेत्ति वा कहेतेत्ति वा एगट्ठा, अहवा आइक्चविभागेहि, किडतेत्ति पवेदेति, कीर्तिग्रहणा आइक्खति, व्रतसमितिकपायाणां धारण रक्षण, आयरिया विभागेहिं तेसिं चेर भेदं
amamam
॥२०॥
दीप अनुक्रम [१८६१९३]
र पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[१], अंग सूत्र-[०१] "आचार' जिनदासगणि विहिता चूर्णि: षष्ठ-अध्ययनं 'दयुत' आरब्धः, षष्ठं-अध्ययने प्रथम-उद्देशक: 'स्वजन विधुनन' आरब्धः,
[212]