________________
आगम
भाग-1 "आचार" - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [५], उद्देशक [६], नियुक्ति: [२४९...], [वृत्ति-अनुसार सूत्रांक १६६-१७१]
(०१)
विवेकादि
श्रीआचारांग सूत्रचूर्णिः
॥१९॥
प्रत वृत्यक [१६६१७१]
| भवति अतो भण्णति-"अट्टमेयं उवेहाए (म.. १७०)रागदोसवसर्ल्ड कम्मबंधगंठिं उवेहित्ता तेहिं अस्सवेहिं विवेगं कडेति, विवेगो| णाम अस्सबदारपरिचाओ, पुब्बोदचियस्स कम्मस्स जहा विवेगो भवति तं पगारं करेति, वेदं वेदति वेदवी, तित्थगर एच, एगे आहु-'एस्थ विरमिज वेवी' 'एताओ आसवदारगणाउ गाहोवदिट्ठाओ विरमज वेदवी, विणएत्तु सोतं णिक्खम्म सद्दादीणि ताणि, ण सका सवहा उच्छिदेउं जे तेसु रागदोसोवाते ण कुजा, एगे आहु-'विणएत्ता सोयं णिक्वम्म एस महं' एस इति, जो य णिक्खंतो, महा पाहण्णे, मतीए वा, सासणे जं भणितं, णस्थि से कम्मआसवो, घाइकम्मक्खयाओय अकम्मा भविता | | जाणति पासइ कसिणं लोय, जो जहा उडं सोयादीहि सो तहिं बज्झइ, कम्मबंधकडुयं च फलविवागं जाणइ पासइ, पडिलेहाए, स चेव नाणपडिलेहा, आणत्ति वा नाणत्ति वा पडिलेहित्ति वा एगट्ठा, णावकखंति अतीते पुब्बरयकीलिगादि, अणागतेवि णिदाणकरणाइ, वट्टमाणे सद्दावसाए, णावकरसंति-न गगदीसेसु वदंति, आगतिं गतिं परिषणाप' आगति चउबिहा, गई पंचविहा, जाणणापरिण्णाए पञ्चवखाणपरिणाए तप्पायोग्गाई परिहरति, एयाए चे दुविहाए परिणाए 'अचेति जाइमरणस्स वहमग्गं' (सू. १७१) अतीव अतीति अञ्चेतीति, जाई मरणं च जाईमरणं संसार एव जाइमरणं तस्स वट्टमम्मो पंथो, तत्थ वियप्पितसंमारपियविप्पयोगदारिद्ददोभग्गादिसारीरादिदुक्खवट्टमग्गो संसारसोतं उत्तरह, तं कहं अञ्चेति ? कयरे च ते ?-'सवे सरा णियइंति ?, बक्खायरतो मुत्ते अत्थे य, भणियं च-'जह जह सुयमोगाहइ०' अपुब्बगहणं सूतियं भवति, सव्वे सरा, सयं इंदियविसर्य पप्प सरति-धावंति, अतो ते तहिं वक्खायरए साहुँमि णियति, तचिवागवियाणएहिं 'सदेण मतो 'कुस्थियपत्राता वा सरा,
यारपंच अस्थि ते वक्खायरते साहुँमि णियरंति-पडिहणंति, ण सकेंति तं विपरिणामेउँ, किं पुण तं?, वखति-धम्मत्थियकायाइ पंच अस्थि
॥१९८॥
दीप अनुक्रम [१७९१८५] |
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[१], अंग सूत्र-[०१] "आचार' जिनदासगणि विहिता चूर्णि:
[210]