________________
आगम
(०१)
प्रत
वृत्यक
[१६६
१७१]
दीप
अनुक्रम
[१७९
१८५]
श्री आचा रंग सूत्र
चूर्णिः
॥। १९७।।
भाग-1 “आचार” - अंगसूत्र - १ (निर्युक्तिः + चूर्णि:)
श्रुतस्कंध [१], अध्ययन [ ५ ], उद्देशक [६], निर्युक्ति: [ २४९...], [वृत्ति अनुसार सूत्रांक १६६-१७१]
तस्म ण दोसो भवति, जहा अपत्थमोयणातो आतुरं शिवारंतस्स ण दोसो, एवं सएवं पत्रादेणं परवादे दुडे दरिसेंतस्स ण रागदोसो भवति, ते पुण सो कुवादे कहं जाणइ ?, पुच्छति, सहसमुहाते परवागरणेणं अण्ेसिं वा अंतिए सोचा, एतेहिं तिहिं कारणेहिं णच्चा 'णिद्देसं णादिवसिआदि (सू. १६९) दिसणं देसो विदेसो, पातिवत्तए णातिचरति, मेहावी पुथ्वभणितो, सयं भगवया सुट्ट पडिलेहितं विष्णायं तमेव सिद्धतं भागवतं तिहिं उवलद्विकारणाणं अण्णयरेणं उबलद्धिकारणेणं अभिसमागम्म, 'सबतो सताए' सव्वतो इति दव्वखित्तकालभावा, सव्वचाए सच्चभावेणं, बाहिएणवि अमितरएणवि कारणेणं, सम्मं एतं समभिगच्चा-समभिजाणिय, 'इह आरामं परिण्णाय' इहेति इह सासणे, आ माताएं, जावजीवं, ओरामो तवणियमसं जमे वेरग्गे य परीमहोबसम्गे जओ रमति, दुविहाए परिष्णाए परिजाणणाए जाणित्ता पंचक्खाण जाणणाए अनारामं पडिसेहित्ता तप्पडिपक्खभूते रमति, अच्चत्थं नाणादिसु लीणो अल्लीणगुनो सोईदिएहिं, सय्यतो बते परिवए, 'गिट्टियट्टी वीरे आगमेणं' ण एतीति विद्दितो, वीरो भणितो, आगमो अन्थो, तेणं पंचविहं सारं आगममाणे - उबलभमाणे आयरियमाणे, सुट्ट परकमिजासि सोभणं वा पर: कमिजासित्तिबेमि, एवं आणाए णच्चा कम्मसुत्ताई णिरुंधियव्वाई, ताणि पुण सोयाणि कुतो भयंतिति ?, बुच्चति - उड़ ( गा० १३) | सोइदियविसयकसाया व सोयाणि, उई कति विसए दिव्वे णियाणं वा करेति, एवं अहे भवणवासी, तिरियं वाणमंतरा मणुस्सए कामे पत्थे णियाणं वा करेइ जहा बंभवतेणं, पण्णवगं वा पहुंच उडसोता चंदादच्च गहतारा विज्जुगजियादि तहा य गिरिसिहरपरभार णितंवादिसु, अहो नदिपरिक्खिवगुहालेणादिसु, एते सोता वियक्खाता, जम्हा संगति पासहा तम्हा तिविहप्पगारो सोयगणो, अभिहितो संगो, कम्मसंगं परम-बुज्झह, भणियं च "सब्बओ पमत्तस्स भयं", सो य संगो रागद्दोसविसय कसाय अस्स
कुवायादि
[209]
॥१९७॥
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता.....आगमसूत्र - [०१], अंग सूत्र -[०१] "आचार" जिनदासगणि विहिता चूर्णि :