________________
आगम
(०१)
प्रत
वृत्यक
[१६६
१७१]
दीप
अनुक्रम
[१७९
१८५]
श्रीआचारांग सूत्रचूर्णिः
५ अध्य०
६ उद्देशः
॥ १९६ ॥
भाग-1 “आचार” - अंगसूत्र - १ (निर्युक्तिः + चूर्णि:)
श्रुतस्कंध [१], अध्ययन [ ५ ], उद्देशक [६], निर्युक्तिः [ २४९...], [वृत्ति अनुसार सूत्रांक १६६-१७१]
काउं बुच्चति- एस आतावाते, सम्मं परियाए, परियाए णाम पजाओ, विविधं विसिद्धं वा आहितो विहितो, एवं उडियस्स द्वियस्स गई समणुपस्सह सिद्धान्तगतिं वा । पंचमस्याध्ययनस्य पंचमोदेशकः ॥
आज्ञाना
ज्ञादि
एस एवाधिगारो - तिणि तिसट्टा कुप्पावणियसया वज्जेयव्वा, गिहत्था अन्नउत्थिया वजेयन्वा, रागदोसा वजेयच्या, अणंतरसुचसंबंधो तु सम्मं परियाओ बक्खाओ, इमपि सम्मं वक्खति-अणाणा अणुवदेसो (सू. १६७) जं भणितं - अणुवयारो, तन्त्रिवरीया आणा, अतो ताए अपाणाए सोवत्थाणं, सुवट्ठाणं आणाए, अणुवडाणं अणुञ्जमो, एतं ते मा होतु, एतेण दोग्गई गम्म तेण णिवारिजसि तब्बिवजयं कुरु को य सो तत्रिवञ्जओ १, अणाणाए निरुपद्वाणं, 'एतं कुसलस्स दंसणं' एतमिति जं भणितं, तद्द्डिीते- कुसलदरिसणदिडीए, मुत्ती- सरीरं, तप्पुरकारो तस्वष्णि तंणिवेसणा पुण्त्रभणिता, 'अभिभूय अदक्खू परीसहे | (सू. १६८) अभिभूय चचारि घाइकम्माई अभिभूता, अदक्खु एवं दिडं भगवया, अणमिभूते तेहिं चैव परीसहोवसग्गेहिं अन्नतित्थिएहि य, पशु णिरालंबणं निरालंबणभावो, पभू निरालंबणयाएति, आलंबणं मोक्खो तस्स च आलंबणस्स पभू, अष्णं च निरालंबणं काउं पभू, 'से अहं अवहिमणो' जे इति णिद्देसो, अहमेव सो जो अबहिमणो ण णिग्गयमणो संजमाओ सासणाओ वा पंचविहायारपयाओ वा अबहिल्लेसो, जति अण्णउत्थियाणं वेउन्यियाइरिद्धिओ पासति तहावि न बहीमणो भवति, छलवाते वाणिग्गहीतो ण पहिलेसी भवति, 'पवारण पवाययं जाणिजा' पगतो वादो पवादो, अप्पएर्ण पत्राएणं तिष्णि तिसङ्काणि पावादियसयाणि जाणिआ-परिक्खिज, परोप्परविरुद्वाणि एयाणि, तंजहा-ईमरेण कडे, अंडाओ, अग्गिसोमीयं, लोगमादीकतं, एवं परोप्परविरुद्वे पावादिए णचा सएण पचाएण णिगिन्दर, गणु एवं परसिद्धं तदोस कहाए रागदोसा, भण्णति, जहा उप्पहमग्गं दरिसें ॥ १९६ ॥
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [०१] अंग सूत्र -[०१] "आचार" जिनदासगणि विहिता चूर्णि : पंचम अध्ययने षष्ठ- उद्देशकः 'उन्मार्गवर्जन' आरब्ध:,
[208]