________________
आगम
भाग-1 "आचार" - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [५], उद्देशक [५], नियुक्ति: [२४९...], [वृत्ति-अनुसार सूत्रांक १६०-१६५]
(०१)
आत्म
श्रीआचारांग सूत्र
चूर्णि : ॥१९५॥
A
प्रत वृत्यक [१६०१६५]
णविरहितो कोइ, जहा अणुदो अंग्गी णस्थि, ग य उण्ई अग्गीओ अत्यंतर, तेण अग्गी बुने उन्हें बुत्तमेव भवति, तहा आता | इति वुत्ते विष्णाणं भणितमेव भवति, विष्णाणे भणिते अप्पा भणितमेव भवति, एवं एनं गतिपञ्चागतिलक्षणेणं, तंजहा-जीवे |
भंते ! जीवे ? जीवे २१, अण्यो भणंति-कि जे आता से विण्णाया? जे विष्णाया से आता? पुच्छा, वागरणं तु जेण बियाणति | से आता, केण बियाणति !, नाणेणं पंचबिहेणं बियाणति, तं च नाणं अप्पा चेव, ण ततो अत्यंतरं अप्पा, आइ-जइ एवं तेण णाणपहुचे अप्पबहुसं एकेके अप्पाए, एवं दरिसणबहुसेवि अप्पबहुतं, जावतिया वा आमिणियोहियनाणभेदा, एवं सुयनाण-| ओहिनाणमणपअवनाणभेदा तत्तिया जीवा, तत्थ इमं अस्पबहुत्तसंकाए पडिसेधत्थं सिस्स! सुत्तं भग्णति-'तं पडव पडिसंखाए' पञ्चत्ति जं जं नाणं परिणमति अयं अप्पा तं तं पप्प तप्पक्खो भवति, अहवा घडपडादिणो य बहवो अपवत्तं पवत्तं, अणिद्वं च। एतं, जेण बुश्चति पहुच संखाए, जता घडणाणेण उबउत्तो भवति अप्पा तता व घडणेयं प्रति घडणाणमेव भवति अप्पा, एवं पडरहअस्सनाणमिति, सोतातिउवओगो वा जहा सोओवउत्तो अप्पा सोइंदियं भवति, एवं जाव फरिसिदियमिति, भणियं च"जं जं जे जे भावे परिणमइ" अतो य उप्पायवयवत्तं भवति जीवस्स, एतं पहुच पडिसंखाए, सब्बवावगं मुत्तं एवं, जं जं भवं | नेरइयाइ भावं च उदइयादि धावगलावगादिकिरियाो पहुच तदक्खो भवति, पडनाणं च परिणतो पडनाणते, ण उ घडाइउवओगा य पडनाणकाले, अघडनाणकाले य अपडियमेव, एवं सम्बदबाणं पडुच्च पडिसंखा उप्पातादयो आयोजा, नंजहासुवणं कुंडलत्तेण उप्पण्णं, गंधत्तेण विगत, सुवण्णण अवद्वितं, नहा परमाणू कालगनेण उत्पष्णो नीलगतेण विगतो, द्रष्यतया अवद्वितो, एवं पपोगवीमसापरिणामा योजा, 'एस आतावानो' अपणो अपणो बातो आतावातो, दवे नाणे वा आतोबयारं
॥१९॥
दीप अनुक्रम [१७३१७८]
र
पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता.....आगमसूत्र-[०१], अंग सूत्र-[१] "आचार' जिनदासगणि विहिता चूर्णि:
[207]