________________
आगम
भाग-1 "आचार" - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [५], उद्देशक [५], नियुक्ति: [२४९...], [वृत्ति-अनुसार सूत्रांक १६०-१६५]
(०१)
श्रीआचा- रांग सूत्र
चूर्णिः ॥१९४॥
प्रत वृत्यक [१६०१६५]
वा अगुत्तिअसमितिसु वा अहवा अत्ततो एगचरियाते पिण्डगते एवमादि वालियभावो, निच्चना अपणो णस्थि पाणाइयायो अ- बाल| पुण्णता य, आगासदेसे वा णवि रुक्खोत्ति छेदो डाहे वा, अवतद्वितस्स आगासस्स डाहच्छेदा ण भवंति, जहा णिच्चत्ता अप्पणो |
भावादि णत्थि पाणाइवाओ, तस्स अभावे न पुरिसस्स सीसपि छिदिता, चालियभावे अपाणं ण दंसेति, भणियं च-"न जायते न म्रियते" एवमादि, तम्हा हतन्वं परियावेयवं उद्दवेयम्ब, ततो बुच्चति 'तुमंसि णामतं चेव(स.१६५)तुमंसिनि जो तुम पवादी तहिं । चेव अविरतिनि, अहवा तुमंसि तमि चेव काए अतिगतो असई अदुवा अणंतखुनो हमिहिसि, अमेहि वा जाव उद्दवेयवंति, अहवा छसु अण्णतरंसि कप्पति तेहि चेव, एवं मुसापाए अलिय भासियति मण्णसि, एवं जाव परिग्गहे, अहवा तुमंसि णाम तमि चेव अण्णुष्णमित्तविसयकसायभावे, तेण 'अंजुषेयं अंगुरिति ऋजु-साधु, च पूरणे, एतं पदं तम्बादि पडिबुज्झतीए साहु, अहवा अजवभावेण, ण सढयाए भएण वा, तम्हा 'ण हता णवि घातए' ण हंतव्वा सतं, घातएति कारावणं च अणुमो दणा य दोऽवि गहियाई भवंति, एवं 'अणुवेयणं अप्पाणेणं' अणु पच्छाभावे, अणुवेदणं अणुसंवेदणं, को अत्थो?-जहा तुमो | वेदावितो तहेव वेतितब्ब, अहवा समंता वेदिइ अणुवेदिजइ, अप्पाणंति अप्पणा ते अणुसंवेदिजंति, ण तु अण्णेसिं वेतेसंति 'जति |G
तव्यं णाभिपत्थए' जंति जम्हा कारणा, इंतव्वं-मारेयबमिति, ण पडिसेहे, अभिमुहं पत्थए । वितिगिच्छाहिगारो अणुयत्तइ,7 | इमा वितिगिच्छा चेव सिस्सस्स-किं दबा गुणा अणण्णे अहवातो अण्णे, अहवा अणुसंवेदणीयं, भणियं च-अप्पाणेणं, वेद
गाए णाणमेव, तं किं णाणं णाउं एगत्ते अण्णने संतो संदेहो, लोगेवि केइ अणं दव्वं गुणेहि इति केपि अणणं, अतो | | संसयाओ पुच्छा, जे आता से विष्णाता (. १६६) पुच्छाणुलोममेव वागरणं, जे आता से विण्णाता, णवि अप्पा नाणविना-18|१९४॥
दीप अनुक्रम [१७३१७८]
र
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[१], अंग सूत्र-[०१] "आचार' जिनदासगणि विहिता चूर्णि:
[206]