________________
आगम
(०१)
प्रत
वृत्यंक
[१-१२]
दीप
अनुक्रम [१-१२]
श्री आचा
गंग सूत्र
चूर्णिः
॥ ८ ॥
WINDON
भाग-1 "आचार” - अंगसूत्र - १ (निर्युक्तिः + चूर्णि:)
श्रुतस्कंध [१], अध्ययन [ १ ], उद्देशक [१], निर्युक्तिः [१-६७ ], [वृत्ति अनुसार सूत्रांक १-१२]
अत्थाहिगारो सो इमाए गाहाए अणुगंतव्बो, 'जीवो छक्कायपरूवणा य' गाहा - ( ३५ - १०) जत्थ जत्थ समोयरति तत्थ तत्थ समोतारितं णामणिप्फण्णो सत्यपरिष्णा, सत्थं परिण्णा व दो पढ़ाई, तत्थ सत्थं निक्खेवियध्वं 'दव्वं सत्यग्गविसं गाहा(३६ - १०) तत्थ सत्थं असिमादि अग्गिसत्थं एवं विमसत्थं गेहं अविलं खारो नाम क्षारो रूक्षाणि च पीलुकरीरादी करीसणगरणिद्धमणादी दव्वसत्थं, भावसत्थं कायो वाया मणो य दुष्पणिहियाई । परिष्णा चउन्त्रिहा, 'दव्वं जाणण पञ्चकखाण' गाड़ा (३७-१०) दव्यपरिण्णा दुविहा- जाणणापरिण्णा पच्चक्खाणपरिष्णा य, तत्थ जा सा दब्वजाणणापरिष्णा सा दुबिहाआगमओ नोआगमओ य, आगमओ जस्स णं परिणतिपदं० णोआगमतो दुविहा- जाणगसरीर० भवियसरीरा०, इदाणि पञ्चक्वाणदव्वपरिष्णा - जो जेण रजोहरणादिदव्वेणं पञ्चक्खाह एसा पच्चक्खाणदव्यपरिण्णा, भावपरिण्णा दुविहा- जाणणा पचक्वाणे य, जाणणा आगमतो णोआगमतो य, आगमतो जाणतो उवडतो, नोआगमतो इमं चैव सत्यपरिण्णाअज्झयणं, भावपञ्चकखाण परिष्णावि सव्वपाचाणं अकरणं, जहां सव्वं पाणाइवायं तिविहं तिविहेण पञ्चकखाइ । गतो नामनिष्फण्णो निक्खेवो, सुत्तागमे सुतमुच्चारयवं अक्खलिये अमिलितं, तत्थ संघिता-सुतं सुयं मे आउसं! तेण भगवया एवमक्वार्य' (१-११) एयस्स अज्झयणस्स इमो उग्घातो- 'अत्थं भासह अरहा सुतं गंथति गणहरा निउणा सासणस्स हियड्डाए ततो सुत्तं पवनइ ॥ १ ॥ तं सुणितु गणहरा तमेव अत्थं सुत्तीकरिता पत्तेयं ससिस्सेहिं पज्जुवासिजमाणे एवं भणति सूर्य मे आउ ! तेणं भगवया एवमक्खायं, सुहम्मो वा जंबुनामं सुयं मे आउ ! तेण भगवया, सुणेइ सुतं मे इति अहमेवासौ येन श्रुतं तदा, ण खणविणासी, आउसो ! त्ति. सिस्मामंतणं, सिस्सगुणा अण्णेऽवि पमत्थदेसकुलादि परिग्गहिता भवंति, दिग्घाउयतं तेसुं गरुयतरं
शखपरिज्ञयोनिक्षेपाः
[20]
|| 2 11
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [०१] अंग सूत्र -[०१] "आचार" जिनदासगणि विहिता चूर्णि :