________________
आगम
भाग-1 "आचार" - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [१], उद्देशक [3], नियुक्ति: [१-६७], [वृत्ति-अनुसार सूत्रांक १-१२]
(०१)
श्रीआचा- रांग सूत्र
चूर्णिः ॥९॥
प्रत वृत्यक [१-१२]
तेण तम्महणं, चिरजीवी अण्णेसिपि दाहिति, तेषंति णेणं भगवया, अहवा आउसंतेण-जीक्ता कहितं, अहवा आवसंतेण गुरु| कुलवासं, अहवा आउसंतेण सामिपादा, विणयपुग्यो सिस्सायरियकमो दरिसिओ होइ आवसंतउसंतग्गहणेण, भग इति जो||" सो भण्णइ सो से अस्थि तेण भगवं 'माहात्म्यस्य समग्रस्य, रूपस्य यशसः श्रियः । धर्मस्याथ प्रयत्नस्य, पण्णां भग इती-|YA | गणा ||१|| भगवद्गहणं तु सत्थगोवत्थं धम्मायरियत्ति सिस्सायरियकमे मंगलत्थं च 'इह' इति प्रवचने आयारे वा सत्थपरिण| ज्झयणे वा 'एगेसिं'ति ण सम्बेसि, अमानोना पडिसेहे, एत्थ जगारमागारनगारा सनपडिसेहगया, णोगारो तु देशे सब्वे यDI A अधिगारं असम, तंजहा-नोगाम इति भण्णंते सुण्णगामो घेप्पड़, णवनिवासो वा, ण ताव आंबासेति, अग्गामोतिण भण्णति, जो
वा ग्रामस्य देशो एसो नोगामो, सब्बपडिसेहे अरण्णा मेव, इह तु देशपडिसेहे ददृष्बो, जेण न कोऽपि संसारत्थो जीवो सबारहितो, भणियं च "संसारत्थाणं दस सण्णाओ पण्णताओ, तंजहा-आहारसण्णा भय० मेहुण. परिग्गहरू कोह० माण० माया० लोभ लोग० ओघसण्णा, जेण पुढविकाइयाणवि अक्खरस्स अणतभागो णिच्चुग्घाडो तेण ण कोइ जीवो सण्णारहिओ, अतो नोकारेण पडिसेहो, 'एगेसिं'ति मणुस्साणं, जेण मणुस्सेसु चरिचपडिपत्ती, सण्णा चउबिहा 'दवे सञ्चित्तादी गाहा (३८-१२) संजागणं संज्ञा, जो हि जेण सचिनेण ३ दब्वेग दव्यं संजाणइ सा दबसण्णा जहा बलागादीहिं सलिलं, जहा वा भमुगाअंगुलिय
नयणबयणमादिएहिं आगारेहिं सण्णं करे जहा गच्छ चिट्ट पढ भुंज एवमादि चेयणा जहा अक्वेहि दाएति, लडीए व सि॥ स्सस्स, जहा उजोतणियाए पदीवेण दरिसेइ, भावसना अणुभवणा जाणणे व 'मइ होति जाणणाए' मई सण्णा णाणं एगत्था,
सा सण्या पंचविहा, तंजहा-आमिणिबोहियनाणसमा सुयनाणसन्ना ओहिनाण. मणपजमाणसना केवलणाणसण्णा, सा पुण|
दीप अनुक्रम [१-१२]
॥९॥
पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता.....आगमसूत्र-[१], अंग सूत्र-[१] "आचार' जिनदासगणि विहिता चूर्णि:
[21]