________________
आगम
(०१)
प्रत
वृत्यंक
[१-१२]
दीप
अनुक्रम [१-१२]
श्रीआचा
रांग सूत्रचूर्णि:
|| 19 ||
भाग-1 "आचार" अंगसूत्र- १ (निर्युक्तिः+चूर्णि:)
स्कंध [१] अध्ययन [१] उद्देशक [१], निर्युक्तिः [१-६७ ], [वृत्ति अनुसार सूत्रांक १-१२]
-
पसत्थगुणचरणाणं अहीगारो, एयाणि णवविद्दवं मचेराणि निअरत्थं पढिअंति, जहत्थ भणियं तह आयरिअंति, तस्स पुण णवबं मचेरसुखंध हमे अक्षयणा भवति, तंजहा- 'सत्यपरिण्णा लोगविजओ' गाहा 'अट्टमए य विमोक्खो गाहा (३१, ३२-९) एतेसिं णवण्डं अज्झयणाणं हमे अत्थाहिगारा भवति, तंजहा - 'जियसंजमो य' माहा (३३) 'णिस्संगया य छठ्ठे' गाहा, ( ३४ - १० ) तत्थ परिण्णाए जीवसन्भावोवलंभो कीरति, जीवअभावे यदि बंभचरणं नवि तप्पयोजणं अतो अत्तोवलंभो पदमं काय हो, एवं सो अप्पाणं उवलमित्ता उत्तरकाले सत्तरसंजमे अप्पाणं ठावेद संजमं वा अप्पाणे, लोग चिजए उददओ भावो लोगो कसाया जाणिवा, जहा य खवेयच्या, एवं महव्ययावहियस्स विसयकसायलोयं जिणंतस्स जइ अणुलोमपडिलो मा उवसग्गा उप्पजे ते सहियब्वा ततितो अहिगारो, पंचमद्दव्यय अवहितमस्स जियकसायलोयस्स मुडदुक्खं तितिक्खमाणस्स पंचग्गतावगोमय मुकसेलामाइ आहारजंतणतवोविसेसं दण विजातिरिडीओ य मा दिडिमोहो भविस्सह तेण चउत्थे संमतं, पंचमे तत्र अहिगारं उच्चारिता लोगं सारमसारं जाणिता बिस्सारं हड्डित्ता सारगहणं कायन्त्रं, छड्डे उ तहेब अहिगारे उच्चारित्ता संमतादिसारं गहेऊणं भावतो निस्संगो बिहरेजा, सचमे तु मोहसमुत्था परीसहोवसग्गा सहिता परिजाणियन्वा, अट्टमे तु वियाणिचा णिजाणं कायन्वं, जं भणितं भक्तप्रत्याख्यानं, नवमे केण इमं दरिसितमाइणं वा १, वीरसामिणा, 'एसो उ बंभवेरे पिंडस्थो वणिओ समासेणं । एताहे एकेकं अज्झयणं वण्णइस्सामि ॥ १ ॥ तत्थ पदमं अज्झयणं सत्यपरिण्णा, तस्स चचारि अणुओगदारे वणेऊनं पुव्वाणुवीए पढमं पच्छाणुपृथ्वी नवमं अणाणुपुच्चीए नवगच्छगयाए०, णामे खयोव समिए समो वतरति भावप्यमाणे लोउत्तरे आगमे विभासा, णो णयप्यमाणे, कालियसुयपरिमाणसंखाए, उसणेणं सव्त्रयं ससमयवचण्या,
अर्थाधि
काराः
[19]
119 11
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र - [०१], अंग सूत्र- [०१] "आचार" जिनदासगणि विहिता चूर्णि: