________________
आगम
भाग-1 "आचार" - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [१], उद्देशक [3], नियुक्ति: [१-६७], [वृत्ति-अनुसार सूत्रांक १-१२]
(०१)
B
प्रत वृत्यंक [१-१२]
श्रीआचा- वणो, सुदेण खनियाणीए जाओ खत्तिओचि भण्णइ, चोदसमो, वइस्सेण बंभणीए जाओ चैदेहोति भणति, पन्नरसमो वष्णो, ब्रह्माचरण
0 मुद्देण बंभणीए जाओ चंडालोत्ति पवुच्चइ, सोलसमो वण्णो, एतयतिरित्ता जे ते विजाते ते बुचंति-उग्गेण खत्तियाणीए सोवागोति चूर्णिः
। बुच्चा, वैदेहेणं खत्तीए जाओ वेणवृत्ति चुच्चद, निसाएणं अंबट्ठीए जाओ बोकसोत्ति वुच्चइ, निसाएण सुद्दीए जातो सोवि वोक्सो, ॥ ६ ॥
HAसुदेण निसादीप कुकुडओ, एवं समंदमतिविगपितं ठवणाभं गतं । इदाणि दव्वयंभ भण्णाइ 'दचं सरीरभविओ' गाथा |
(२८-९) दुविहं आगमओ नोआगमओ य जहा अणुयोगदारे, णवरं जाणइ बाबारेहिति वा बभ, जाणवहरितं अनाणियवस्थिसंजमो, जाओ य रंडकरंडाओ बंभं धरेंति, भावे तु विदुवस्थिसंजमो, विदुति आगमओ भावभं गहितं, नोआगमतो तस्सेब
जो बस्थिसंजमो मेहुणओवरति, अहवा संजमो बभं भाणति । दारं । चरणं छविहं, वहरिनं दखचरणं तिविहं, तंजहा-गहचरणं | भक्षणाचरणं आचरणाचरणं, तत्थ गइपरणं रहेण चरति घोडेहिं चरति पादेहिं चरति एवं गइचरण भण्णइ, भक्खणाचरणं मोदए |
चरति देवदत्तो तणाणि गावो चरंति, आयारणाचरणं णाम चरगादीणं, अहवा तेसिपि जो आहारादिपूयानिमित्तं तवं चरति तं | दब्धाचरणं, लोगुत्तरेऽवि उदायिमारगप्रभृतीर्ण, जं वाऽणुवउत्नाणं, खेत्तचरणं जइयं सित्तं चरति-गच्छति, जहवा सालिखित्तं । गोणादि चरति, कालेवि जो जावतिकालेण गच्छति जति बा, भावे तिविहं-गतिचरणं भक्खणचरणं गुणचरणं, 'भावे गति ||
आहारे'गाहा-(३०-८) तत्थ गतिभावचरणं जं ईरियासमितो चरति गच्छति, भक्खणा जो बायालीसादोसपरिमुद्धं वीतिगालं विगतधूमं कारणे आहारेइ, एतं आहारभावचरणं पसत्थमपसत्थं च, अप्पसत्थं मिच्छत्तऽण्णाणुवहतमतिया अनउत्थिया धम्म उबचरंति मोक्खस्सस्थं, किं पुण णिदाणोवया?, लोउत्तरेवि निदाणोवहतं अप्पसत्थं, पसत्थं तु णिजराहेउं जंबंभचरणं, एत्थ ॥६ ॥
दीप अनुक्रम [१-१२]
RAmale
पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता.....आगमसूत्र-[१], अंग सूत्र-[१] "आचार' जिनदासगणि विहिता चूर्णि: ...चरण-निक्षेपा:,
[18]