________________
आगम
भाग-1 "आचार" - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [१], उद्देशक [१], नियुक्ति: [१-६७], [वृत्ति-अनुसार सूत्रांक १-१२]
(०१)
प्रत वृत्यंक [१-१२]
श्रीआचा-144 जाया अणस्सिता गिहवाणो जाया, जया अग्गी उप्पण्णो ततो य भगवऽस्मिता सिप्पिया वाणियगा जाया, तेहिं तेहि क्षत्रियासंग सत्र- सिप्पवाणिजेहिं विर्ति विसंतीति वइस्सा उप्पना, भगवए पाइए मरहे अमिसित्ते सावमधम्मे उप्पण्णे बंभणा जाया, | चूर्णिः
अगस्सिता बंभणा जाया माहणत्ति, उज्जुगसभावा धम्मपिया जं च किंचि हणतं पिच्छति तं निवारंति मा हण भो मा हण, एवं ते || जणेणं सुकम्मनिवत्तितसम्मा भणा(माहणा)जाया, जे पुण अणस्सिया असिप्पिणो ते वयख(क)लासुइबहिका तेसु तेसु पोयणेसु सोयमाणा हिंसाचोरियादिसु सजमाणा मोगद्रोहणसीला सुद्दा संवुत्ता, एवं तावं चत्तारिवि वण्णा ठाविता, सेसाओ संजोएणं, तत्थ 'संजोए सोलसयं' गाहा (२०-८) एतेसिं चेव च उण्डं वण्णाणं पुराणुपुवीए अणंतरसंजोएणं अण्णे तिणि वण्णा भवंति, तत्थ 'पपती चउकयाणंतरे' गाहा (२१-८) पगती णाम भवत्तियवाससुद्दा चउरो वण्णा । इदाणि अंतरेण-बंभोणं । खत्तियाणीए जाओ मो उत्तमवनियो वा सुद्धखनिओ वा अहया संकरखतिओ पंचमो वण्णो, जो पृण खनिएणं वइस्सीए जाओ एसो उत्तमयस्सो वा सुदवहस्सो वा संकरवहस्सो वा छट्ठो वण्णो, जो वइस्सेण मुद्दीए जातो सो उत्तमसुदो वा (सुद्धसुद्दो) वा संकरसुद्दो वा सत्तमो वण्णो । इदाणि वण्णणं वण्णेहिं वा अंतरितो अणुलोमओ पडिलोमतो य अंतरा सत्त वण्णंतरया भवंति, जे अंतरिया ते एगंतरिया दुअंतरिया भवति । चत्वारि गाहाओ पढियवाओ (२२,२३, २४, २५-१) तत्थ ताव भणेणं वइस्सीए H जाओ अंबट्ठोत्ति बुचड़ एसो अट्ठमो वण्णो, खत्तिएणं सुद्दीए जातो उग्गोत्ति वुचइ एसो नवमो वण्णो, बंभणेण सुद्दीए निसातोति | वुचर, किनिपारासबोत्ति, तिण्णि गया, दसमो वण्णो । इदाणिं पडिलोमा भण्णंति-सुदेण वइस्सीए जाओ अउगवुत्ति भण्णइ, 0 एक्कारसमो वणो, बहस्सेण खत्तियाणीए जाओ मागहोनि भण्णइ, दुवालसमो, स्वत्तिएणं बंभणीए जाओ खओत्ति भण्णति, तेरसो
दीप अनुक्रम [१-१२]
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[१], अंग सूत्र-[०१] "आचार' जिनदासगणि विहिता चूर्णि: ...मनुष्यजाती/वर्ण एवं वर्णान्तरम्
[17]