________________
आगम
(०१)
प्रत
वृत्यक
[१५६
१५९]
दीप
अनुक्रम
[१६९
१७२]
श्री आचा रांग सूत्रचूर्णिः
1122011
भाग-1 “आचार” - अंगसूत्र - १ (निर्युक्तिः + चूर्णि:)
श्रुतस्कंध [१], अध्ययन [ ५ ], उद्देशक [४], निर्युक्तिः [ २४९...], [वृत्ति अनुसार सूत्रांक १५६-१५९]
सुओ तेण डाणेणं वोलेइ, सो य ताए ण दिट्ठो, तेण एतं पडतं तं रायकण्णं पलोएउं हत्थेण पडिच्छित्तुं मुहे च्छूढं, तीएवि दिडो ओरालियसरीरोति, रायपुरिसेहि य धेनुं पिट्टित्ता रण्णो य णीओ पासं, सिडे रण्णा विज्झडावेउं बज्झो आणतो, पच्छा सा दारिया तं चेडिसगासाओ सोउं मुच्छिता, आसत्था संती माताए पुच्छिया-एस ते रोयति ?, रोयतित्ति वृत्ते रण्णो णिवेदिते तस्स चेत्र सा दिण्णा, तेण फरिसिता, एवं पुध्वं दंडा पच्च्छा फासा, परलोएचि अभिगवण्णाओ इत्थीओ अवतासाविअंति, एवं पुब्वं दंडा पच्छा फासा, फासा पच्छा दंडा, पारदारिया गहिता संता संसट्टा वा कण्णणासोसीह पुच्छिता कीरंति मारिअंति य, परलोए तहेब निरयपालेहि य णरगवेदणाहि य दंडिजइ, इमाओ य आलंबणाओ इत्थीओ बनाओ, 'इथेते कलहसंगकरा भवति' इति एते कामा इस्थिसंथवा वा कलहकरा जहा सीयाए दोवईए य, एवमादी कलहकरा, कलह एवं संगो, अथवा कलहो-दोसो संगोरागो, अहवा संगति सिंगं वृधति, सिंगभूतं च मोहणिअं कम्मं, तस्सवि इत्थीओ सिंगभूता 'पडिलेहाए आगमित्ता' पवितस्स निवित्तस्स य गुणदोसे पडिलेहाए सुयनाणपडिलेद्दाए आगमित्ता जं भणितं णना, तित्थगराणाए 'आणविज अणासेवणतापत्ति बेमि' इमो अण्णो परिहरणोवातो, दुक्खं ताओ परिहरिअंतित्तिकाउं, तेण एसो गतोवि अहिगारो पुणो आरम्भति, पियपुत्तअप्पाहणिया वा, तंजहा-'से णो काहीए' जातिकहं कुलक वत्थकहं सिंगारकहं, धम्मोवि तासि रहसेण कयन्बो, जेसु दोसो उप्पज्जह, पुरिसाणं च सिंगारकहा ण कहेयच्या, कलिया कहेयच्या, कलियाकहा णरवाहणादि, पासणितपिण करेति कयरा अम्ह सा भवति सुमंडिता वा कलाकुसला वा आहृद्देसु पासणितत्तं करेइ, सुमिणे वा पुच्छिओ वागरे, अण्णतरं वा अड्डावतं, जहा एकाए गणियाए दीवारिकेण चंपारण चंपगमाला बज्झति, रायपूत्ता देति, पच्छा सा एगेण इन्भेण वाहिता,
दंडस्प शेयोः पूर्वापरीभावः
[199]
।।१८७।।
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता.....आगमसूत्र - [०१], अंग सूत्र -[०१] "आचार" जिनदासगणि विहिता चूर्णि :