________________
आगम
(०१)
प्रत
वृत्यक
[१५६
१५९]
दीप
अनुक्रम
[१९६९
१७२]
श्रीआचा रांग सूत्र
चूर्णिः
॥१८८॥
भाग-1 “आचार” - अंगसूत्र - १ (निर्युक्तिः + चूर्णि:)
श्रुतस्कंध [१], अध्ययन [ ५ ], उद्देशक [४], निर्युक्तिः [ २४९...], [वृत्ति अनुसार सूत्रांक १५६-१५९]
गया, चिंतेइ सो मए सद्धिं अच्छितुकामो, पच्छा तस्स घरे चंपगपुष्फेहिं पुंजपुंजेहि अबणिया कया, आसणे दिष्णे वीणं सो भजाए समं वाएइ, को अम्हं कुसलोति पसिणं पुच्छिता, विलक्खीभूया गया, संपसारता णामा उपसमतिया, काति कस्सति | साहुस्स अद्धिति करेज, पुच्छिया भणइ-भत्तारो मे अनं परिणेह, घूया वा न, कुमारी बेस्सा वा, अह पच्छा सो तीसे वसीकर| णादि देति, सावि तं अणुयत्तड, तेहिं दोसो होज्जा, तेण णो संपसारए, एरिसा मम भाउज्जा भइणी भज्जा वा हवइ, इतरहेव गम| नागमणसंबंधसंथवेहिं ममीकारं करेह, कतकिरियो णाम कते कते किरियं करेड, मंडितुं पुच्छितो- किमहं सोभामि ?, अपुच्छिओ वा भणति - अहो सोभसि, न वा सोमसि, एवं करेह तो सोभिस्ससि, द वा ता भावओ रोसितो, सुद्ध सा ते धृता तस्स दिण्णा, ण दिण्णा वा, एवं संजमदोसो, एवं पुट्टेण अपुद्वेण वा पासणियातिएसु वइगुत्तेण पडिसेहेयव्त्रं-ण एरिसं सोतुंपि वद्धति, कओ पुण | उचदिसितुं ?, आयरिओ वा अज्झष्यं णाम सुतं अत्थो वा तत्थ उवउत्तो णिचं तदप्पितमणा अज्झप्पेण संवुडो परिवज्जते तमेव मेहुणं तदणुपसंगेण य अण्णे हिंसातिए, ता 'मोणं' मुणिभावो मोणं, सम्मं नाम ण आससप्पयोगादीहि उवहतं, अणुवासिञ्जासि, अहवा तित्थगरादीहिं वासियं अणुवंसिज्जासित्ति बेमि । पञ्चमाध्ययनस्य चतुर्थः उद्देशकः ॥
उद्देत्याहिगारो गुरुकुले वसंतो आयरिओ हरयतुल्लो पंचविहायारजुत्तों नाणादीहिं कारणेहिं साहूहिं सावएहि य सम्म उवा| सिज्जति, आयारो पूर्वमधिकृत एव, स एव च सारो, गहियसारो य णाणाति णिव्वाणपज्जवसाणसारस्थिए हिं उबासिज्जति, अयं - ता अज्झयण संबंधो, सुत्तस्स सुत्तेण संबंधो- एतं जहा भणितं-मोणं अणुवसमाणो आयरिओ भवति, भणियं च 'नाणस्स होड़ भागी ०" सो य बहुस्सुओ एवंविधो भवति, तंजहा-'से बेमि' (सू. १६९) 'से'ति शिंदेसे, अहवा सोऽहं एवंविह आयरियविसेसं उब
प्राश्निकादि निषेधः
[200]
||१८८||
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता... आगमसूत्र - [०१] अंग सूत्र [०१] "आचार" जिनदासगणि विहिता चूर्णि : पंचम अध्ययने पंचम उद्देशक: 'हद-उपमा' आरब्धः,