________________
आगम
भाग-1 "आचार" - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [५], उद्देशक [४], नियुक्ति: [२४९...], [वृत्ति-अनुसार सूत्रांक १५६-१५९]
(०१)
॥१८६॥
प्रत वृत्यक [१५६१५९]
श्रीआचाय परमकरणीया एया परमसुहा 'गवामतिरसः खर्गः, स्वर्गस्यातिरसः खियः' अहवा मणुस्सा कामा अणिच्चा बंतासवा पित्तासवत्तिउद्धाधनारांग सूत्र
सोचा पर अणुत्तरं कुरु इत्थीसु-ण एता मम सासता, 'एता हसंति च०' एवमासां संदरिसणाओ मोहो भवति तम्हा अमिसंगो दिट्ठो, चूर्णिः
| केण एतं कहितं जं बुच्चमाण ? 'मुणिणा हु एतं पवेदितं' किमिति ?-'उब्बाहिज्जमाणो गामधम्मेहि अश्वत्थं वाहिज्जमाणो गामो-इंदियगामो माउगामो य, किं कुज्जा उब्याहिजमाणे ? 'अवि निब्बलासए' निब्बलाणि दव्वाणि असती णिब्बलासए.IN ताणि पुण णिप्फावकोदवकूरतकाईणि, अहवा जाणि सरीरं निवलंति ताणि जो असति स भवति णिब्बलासतो, सरीरे य निब्ब-D. लिज्जमाणे मोहोवि णिबलिज्जति, आयंबिल वा आहारेइ, अवि ओपोदरिय, तंपिणिब्बलं आयंबिलं वा ओमं करेइ जाब एगूणतीसाओ आरद्ध लंबमाणोत्ति, जति तहावि ण उवसंमति ताहे चउत्थं काउं जाव छम्मासे अवि आहार वोचिदिज्जा, तहवि ण हाति पच्छा 'अवि उट्ठाणं' रनिं एकं दोनि तिनि चत्तारि बा जामे ठाति दिवसं वा, 'अवि गामाणुगामं दूतिजउ'm दिअति उवहिं उप्पायंताण वा, सथ्वस्थ णिब्बलासमा ओमोदरियाओ करेति, सब्बहा अट्ठायंते संलेहणं काउं भत्तं पचक्खाइ, एवं | ता अबहुसुयस्स मोहतिगिच्छा, बहुमुत्तो पुण वावणं दवाविजइ, सेट्टिकप्पट्टदिद्वैतो, सम्वत्थवि य अह विजहे इत्थीसु मणं, संकप्पप्पभवो किल कामो भवति, भणियं च-'काम! जानामि ते मूलं, संकल्पास्किल जायसे । संकल्पं न फरिष्यामि, तेन मे न | भविष्यसि ॥१॥ इमाओ य आलंबणाओ इत्थीओ वञ्जणिजा भवंति, तंजहा 'पुवं दंडा पच्छा फासा' सत्था दंडा, दम्मन्ति | जेण सो दंडो, तेण पुण इह परत्थ य, इद ताव पुवं पहारा कस्साति लंभंति पच्छा फासा संवाएणावतासणालिंगणचुंबणादि, तस्थ दिद्रुतो-एगस्स रनो महादेवीए धूया संपत्तजोधणा ओलोयणवरगया अच्छति, तीए तंबोलगं निच्छूद, इंददत्तो य इम्भ
दीप अनुक्रम [१६९१७२]
पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता.....आगमसूत्र-[०१], अंग सूत्र-[१] "आचार' जिनदासगणि विहिता चूर्णि:
[198]