________________
आगम
भाग-1 "आचार" - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [५], उद्देशक [४], नियुक्ति: [२४९...], [वृत्ति-अनुसार सूत्रांक १५६-१५९]
(०१)
प्रत
श्रीआचा
जहन्नणं अंतोमुहुत्तं उकोसेणं अट्ठ मुहुत्ता, जो पुण पमचो ण य आउट्टियाए तस्स जहन्नेणं अंतोमुहुर्च उकोसेणं अट्ठ संवच्छगंग मत्र- राई, जो पुण आउट्टियाए पाणे उद्दवेति तवो वा छेदे वा, वियावडं वा करेति, वेयावडियं कर्म खबणीयं विदारणीयं, वेयाव-14 चूणिः
मडियं इह भवे खिज्जति, अणाउट्टीकत इहलोयवेयणाए चेतेति, आउट्टिकतं 'परिणाय विवेग'मिति परिष्णा णाम मिच्छत्तं, एवं ॥१८५॥ से अप्पमत्तेण' एवमवधारणे 'सेति भगवं तित्थमराणं पमाएणं उवचितस्स कम्मस्स विवेगकत्तेति वेदवी, तित्थगर एव कित्त-2
| यति विवेगं, दुवालसंग वा प्रवचनं वेदो, तं जे वेदयति स वेदवी । इदाणिं वचो से पभूतदंसी सेत्ति वेदवी, पभूतं दरिसणं A जस्स स भवति पभृतदंसी, पभूतं परिणाणं जस्स स भवति पभूतपरिणाणे, पभूतं-बहुगं दरिसणं पभूतपन्नाणं, अहवा पभृतं
| खाइतं दरिसणं, पभूतं पण्णाणं खाइयं गाणं, उपसंता कसायादीहि, चरिते वा उवसंते, समितो इरियादीहि, सहिते नाणादीहिं, सदा | Bाणिचं 'जते' चकवालसामायारी एसा विभासियवा, सो एवंगुणजाइओ टुं अण्णउत्थिए विष्पडिवेदेति जाणेति-अहं सम्म
हिट्ठी, एते मिच्छाद्दिडी, अहवा विविहं अप्पाणं पवेदेति, जं भणितं-जाणति, कहं , सष्णागतमादि दड़े अप्पाणं अबसस्स बंधु| मज्झे बलामह, मच्नुणोवणीतस्स सो सुबहुयोपि अत्थो किं कुवियवावडो कुणति ? अहवा किमेस जणो करिस्सति ?, रोगामिभूयस्स या ताणाए सरणाए वा भविस्सति, इह परलोगे बा, अहबा तेहिं उप्पयाविज्जति उ चिंतिजा-किं पुण मं एते उप्पण्वाविति ?, मम करिज्जा ण वा, संसाराओ वा कि उत्तारेति !, णिचोलिंति, अहवा मिक्खायरियाए सण्णाभूमीए वा गच्छंतं आयाक्तिं वा | राया वा रायामचो वा धणेण भोगेहि वा उपणिमंतेज्जा 'विप्पडिवेदेति' किमेस जणो धणं वा करिस्सति ?, 'एस परमारामें एसेव तस्स, एसे स परमारामो, परम इति उकिट्ठ आमज्जाया परमकिडाए, एता-एता इई लोए खाताओ इत्थीओ, एया।
वृत्यक
[१५६१५९]
॥१८॥
दीप अनुक्रम [१६९१७२]
पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता.....आगमसूत्र-[०१], अंग सूत्र-[१] "आचार' जिनदासगणि विहिता चूर्णि:
[197]