________________
आगम
भाग-1 "आचार" - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [५], उद्देशक [४], नियुक्ति: [२४९...], [वृत्ति-अनुसार सूत्रांक १५६-१५९]
(०१)
श्रीशाचारांग सूत्र
चूर्णिः ॥१८४||
प्रत वृत्यक [१५६१५९]
तण्णिवेसी' तचित्तो वा आयरियअहिगारो अणुयत्ता, दवणिवेसणे घरे वासो देवदत्तस्स, भावे आयरियकुले णिवासो, आयरिय-IV जीवरक्षादि समीवे बा, चोयओ भणति-आयरियसमीवे वसंताणं दुजातं दुप्परिकंतं पण भवति इरियावहिगमादी चा?, आयरिओ आह-जहा ग भवति तदा भणामि, तत्थ सुतं 'जयं विहारी चित्तणिवाई पंथाणिहाई' कह ?, तदुभयमुत्तं 'पडिलेह गाहा, गच्छंतस्स। गच्छस्स जो तिहिं उवउत्तो सो पुरतो गच्छति, इरियासु उवउत्तो खेत्तपडिलेहया सव्वं च विधिं दरिसिति, अहवा जतं-अतुरियं | अविलंबिताए गईए गच्छति, तुरितो ण पेक्खति रियादि, विलंबिए सेसजोगहाणी, वत्ता चक्खंमि णिहाय पंथ णिरिक्खति, अहवा | |जविहारी चित्तणिधायी पंमि घेव, सो एवं चमतो जीवे दट्टण 'पलीवाहरे' प्रतीपं आहरे जंतं दृष्ट्वा संकोचए देसीभासाए, |एताओ सुत्ताओ तिनि इरियाउग्गमेसणा णिग्गता, 'पासिय पाणे गच्छिज्जा' पाणे पच्चुविक्ख गच्छति, जुयंतरदिट्ठीदिढे य | पाणे साहुणा एवं करेयवं-'से अभिक्कममाणे' अभिरामुख्ये क्रमु पादविक्षेपे, बोलेऊण पाणे ठवेति पार्द, 'पडिक्कममाणे' पतीवं | गच्छेत एवं दटुं पाणे, सर्वप्रकारेण जहा सत्ताणं आवाहा ण भवति तहा कुर्या, 'संकुचेमाणे पसारेमाणे' कुच फंदणे, सम्मत्तं | कुंचेमाणे संकुचेमाणे, प्रमृग पसारणे णिसण्णोतुयट्टी चा पमजित्ता जतो कुकुडिबियंमितेणं संकुचे पसारए वा, गमणागमणवजं विणियण जाव ते सत्ता गता ताव विणियमाणो गल्छति,'संपलिजमाणे' सरीरे जे सत्ता लग्गा ते संजतामेव पलिमजति, एगताण सव्यता, कार्य-सरीरं कायजोगं गुणा-नाणादि ३ 'समियस्स रीयतों' जं भणितं समितिसहितस्स 'संफासा समणुचिपणा' संफरिसा अणुचिण्णा, जं भणितं-संघट्टणं, एगतिया पाणा उद्दायंति, कदायि इहलोयचेतणविजापडितं, सेलेसिपडिवण्णास्स जे
PA॥१८४॥ सत्ता संफरिसं पप्प उद्दायति मपगाति तत्थ कम्मबंधो पत्थि, सजोगिस्स कम्मबंधो दो समया, जो अप्पमचो उपवेति तस्स
दीप अनुक्रम [१६९१७२]
पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता.....आगमसूत्र-[०१], अंग सूत्र-[१] "आचार' जिनदासगणि विहिता चूर्णि:
[196]