________________
आगम
भाग-1 "आचार" - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [५], उद्देशक [४], नियुक्ति: [२४९...], [वृत्ति-अनुसार सूत्रांक १५६-१५९]
(०१)
प्रत वृत्यक [१५६१५९]
श्रीजाचाAWN वेति-को अनो मम तहो ?--निहत्थत्ते मम किनी आसी, अहवा सम्भावितो बंभणो खत्तियो कलायरितो चाणारायणसरिसो वा
वामानादयो रांग मूत्र- | बलरूवेण इब्भपुनो वा आसी, एवमादीएहि उण्णामितो सो महंतेणं दसणचरित्नमोहेण मुज्झति, अहवा बुज्झति असंजमेण ण संसर-1 दोषा:
चूणिः | तेगं 'संथाहा बहवे भुजो२ दुरतिकमा 'बाध लोडने' सबतो समनं समूहेण वा चाहंति संवाहंति, के य ते ?, परीसहो॥१८३।। वसग्गा, तस्स अवत्स्स एगचरस्स, दुप्पभिति बहुलत्त, भुजोर पुण २ दुरतिकमा-दुरधियासया, अहया संवाहा अणुलोमा बाहिति
इन्थि पुरिसगादि, ते दुरहियासा अयाणतो ण याणति एवमेते अहियासिव्वा, दोसे य ण याणति, परीसहउवसम्गेहिं णिहयस्स, अहियासियफलं च ण पासति, जतो एवं आह-'एयं ते मा होउ, एतं कुसलस्स देसणं' एतं ते मा होउ मणसावि जहा अई एगागी विहरामि, एतं कुसलस्स दंसणं, सृहम्मो जंधु आह, इमं जं उदिटुं एवं कुसलस्स-बद्धमाणसामिस्स दंसणं, जहा एते अवतस्स एगचस्गस्स दोसा, अविय 'नाणस्म होति भागी० गाहा, अमुयंक्स तस्स आयरिय उवार हरएण उवमा कीरिहिति, कहं | णञ्जति जं कुसलस्म एतं दसणं ?, जतो-'अत्यं भासति अरहा०'गाहा, अहवा कुसलस्स एतं दरिसणं जहा अवत्तेण ण चरियच्च जो यत्नो सो जणो रीयति, थेरकप्पिया वत्तसहिया रीयंति, तम्हा 'तदिट्टीए तम्मुत्तीये' आयरियाधिगारो अणुयत्तति, दग्वे | लठ्ठिीए पंथं मोतुं अन्नत्थ दिढि ण पाडेति जुयंतरपलोयणाए, अतद्दिहिस्स दोसा कूवादिएसु पडिल अरिफडिज वा, भावतद्दिडीए | आयरियस्स उबदेसदरिसणेण विहरति, मुत्तत्थगहणं कायन, जति मन्वायरितो तो देसदरिसणं, ताहे पवावेत्तुं आयरिओ भणइ-2
एस तद्दिट्ठीए तम्मुत्तीए, मुत्ती णाम सरीरं, दब्धमुत्ती सरीरं चेव, भावमुची जं उवदेसं देति अणुपालिति वा, सरीरप्पमाणप्पित| दिट्ठी वा तद्दिडी तम्मुत्ती 'तप्पुरकारित्ति तदेव सुत्ति दिवि पहं वा पुरकरेति आयरियप्यं च 'तस्सपणी लपणाणोवयुत्तो
A
UNTALI
दीप अनुक्रम [१६९१७२]
पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता.....आगमसूत्र-[०१], अंग सूत्र-[१] "आचार' जिनदासगणि विहिता चूर्णि:
[195]