________________
आगम
(०१)
प्रत
[rut149)
दीप
अनुक्रम
[ १६४
१६८]
श्री आचा रांग सूत्रचूर्णिः
।।१७५ ।।
भाग-1 "आचार" अंगसूत्र- १ (निर्युक्तिः+चूर्णि:)
श्रुतस्कंध [१], अध्ययन] [५] उद्देशक [३] निर्बुक्तिः [ २४९...], [वृत्ति अनुसार सूत्रांक १५१-१५५]
-
'पुत्रावरराते' पुण्वरायं अवरतं जयमाणो तत्थ आदिमे दो जामे पुथ्वरायं पच्छिमे अवररायं तत्थ थेरकप्पं पति पृथ्वराय एगजामं जग्मति पछि रवि एगं, मज्झे दो यामे सुयति, तत्थवि सवितो जागरति सुतोऽवि जणयाए सुयति, णिक्खमपवेसेसु य जयणं करेति जो एवं अचक्खु बिसएवि अतणं करेति सो दिवसओ पुचण्ड अवरमज्झनु परे व जयति, जिणकपिया ततियजामे सोतुं सत्तसु जामेसु जयंति एवमवधारणे, अवहितमेव जयंति जं भणितं सुताविजया जतेंति, सोबा वई मेधावी पंडिता, णिसामियति अहिगारो अनुयन्तति एवं पुण्यरत अवरतसमएस लोगसारं जोसिञ्जासि, तंज-'सता सीले सहाए' तया सव्वं कालं तत्थ सी सभावो, अडारस वा सीलंगसहस्माणि सीलं, सो साहुमहावो, अहया 'महाव्रतसमाधानं तथैवेंद्रियसंवर त्रिदंडविरतित्वं च पापानां च निग्रहः॥१॥ सीलं इति बुवे सीलंण हायए जावजीवं, पुव्वरतावर नेसु जागरिता पच्छा सुपति एवमणेसुचि इरियादिएस सीलेसु जहारोचितवाही हो आहि सम्मं पेक्ख, जं भणियं-सता सीलो, अहवा सुते सीलं भन्नति-सुनिता भवे अकामे अझंझे' जेण सम्मं पेहा भवति तं अवियत्ता सुमियति तस्सेव अत्थे सुणत्ता अकामसीलो असलो, अहवा इह आगाऊंखिति भणियं तं आणं पुन्परतावर ते जागरिता सदा सीले, मुणितभावे सुणियत्ति अत्थं सुणित्ता, अध्यकामे प भवे अकामे, जं भणितं अजुद्वे, असे, जं भणितं अकोहे, आदिअंतरगहणा मदत्यो कोऽभिये, पिंडत्थ तु सुणिसा घम्मे भावं य अकामे अति उत्तरगुणा गहिता, एवं मूलगुणेहिवि सुणिय भवे अहिंसगो सथावादी जाय य अपरिग्गहोचि आह-तुज्झेहि संदि-तन्हा बेमि ण गिहेज पीरियं अणिगृहियवलवीरिएण परकमियत व परकममाणो तहापि कम्मरयं निरवसेसं न सकामो उम्मूलेतुं, अन्नंपि ता किंचि कहेद्दि सास्पद लंभट्टाए, अवि
पूर्वापर
त्रयजना
[187]
1180411
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र - [०१], अंग सूत्र- [०१] "आचार" जिनदासगणि विहिता चूर्णि: