________________
आगम
भाग-1 "आचार" - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [५], उद्देशक [३], नियुक्ति: [२४९...], [वृत्ति-अनुसार सूत्रांक १५१-१५५]
(०१)
उत्थान
प्रत वृत्यक [१५११५५]
श्रीआचा. ब, केई दरिसणाओवि पडंति जमालीव, केई दुहओवि पति, अतो पुन्बुढाती पाणिवाती वितियभंगो, जो न पुबुडाई | रांग सूत्र णो पच्छाणिवाती सो घरत्थी, आह-जे इमे सफाजीवगापभिति गिहदाराई छहेत्ता जहा व सधम्मचेद्विता एते एत्थं मंगत्तिये॥
निपातादि चूर्णिः
कत्व ?, वुद्धति ततिए, कहं १, ते जेण 'सेत्ति तारिसए सेचि से अण्णउत्थिए अनउत्थियगणो वा तेसु भगवतो अणाणाए रजंपि ॥१७४||
PA चहत्ता(पब्बइए)ण य अणुट्ठियस्स णिवातो भवति, गामातिपरिग्गहाओ य, तारिसए चेय जारिसए व पुवं आसी उदिक्खिता,
अहवा सुविसुद्धदिढतेणं जारिसगा चेव गिहत्था सचिचाहारासेवि तारिसए चेच, उदायिमारगप्रभृतयोवि एत्थं चेव भंगे, जेवि आणिण्हगविसेसं अजाणता तेसिंतिए णिक्खमंति तेऽपि तारिसए चेव, जेण ताण मिच्छन, मिच्छत्ते व कतो उवरि ?,'जे परिणाय
लोगसण्णेसयंति' अकारस्स लोवा जे अपरिणाय लोग-छजीवकायलोग अणु एसति अण्णेसति, काए वित्तिणिमित्तं आरभंति, N/ पटिजह य-'लोगमणुस्सिते' परिण्याय-पच्चक्खाय पयणपयावणाति विसेसेण पुणरवि तदत्थं लोग अस्सिता, अहवा पयणप2. यावणाति आरंभलोगो तसि आसिया, अहवा वितियभंगोवि तइयभंगतुल्लनिकाउं तेचि तारिसए चेव, कहं ,जे दुविहाए परि
गाए परिणाय गिहत्थलोग संथक्तीति छकायलोयं वा अण्णेसति 'एतं निदाय मुणिणा पवेदिता' किं तं ?, णणु भणितं जो सो लोग परिणाय पुणो अण्णेसति एतं कारणं-णिदाणं णचा, भणियं च-"तत्थ जे ते सन्निभूया ते णिदाणवेपर्ण वेदिन्ति" IN मुषिणा पवेइयं तित्थगरेणं, साहु आदितो वा वेदितं, जहा एवं पवझ्यावि संता गिहत्यतुल्ला एव भवंति, तेण 'इह आणा| कंखी पंडिए अणिहे' एत्थं पबयणे सरीरविसएमु अरत्तो आणं कंखति, सा य का?-सुतं, जं का आयरिया आणविसंति, पाबाड़ीणो पंडितो, अणिहितो रागातिएहि, केवलं सरीरधारत्थं आहारयति सगइअक्खअभंगदिटुंतो, कसिणं कम्मसंलेहणं कुजा
॥१७॥
दीप अनुक्रम [१६४१६८]
Ka पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[१], अंग सूत्र-[०१] "आचार' जिनदासगणि विहिता चूर्णि:
[186]