________________
आगम
भाग-1 "आचार" - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [५], उद्देशक [३], नियुक्ति: [२४९...], [वृत्ति-अनुसार सूत्रांक १५१-१५५]
(०१)
प्रत
वृत्यक
श्रीआचा
| तं लंभो, जुषी प्रीतिसेवणयोः, जुसिता पालिता जाव आणाए अणुपालिता, 'एवमन्नस्य एवमवधारणे अण्णस्थति-सकाजी-|| दोषितरांग सूत्र- वगचरगपरिब्बायगपभीतीसु, तेसु सारंभपरिग्गहा सुहपसुत्ता जतिचि बत्थिगिम्यहं करेंति तहावि उद्देसियभोयणा जिभिदियं अदन्तं त्वादि
KA तेसिं, सचिचाहारमा य, जहा एत्थ मए गुत्तिसमितिभावणाहि विसय कसायातिणिग्गहो य सातिरेयाणि दुवालसवासाई दुकरच-IPA ।।१७३॥ | रिओवगतेण फुसिते एवं अन्नत्य न, फुसिते दुझोसएत्ति वा एगहुँ, भणितं च-'गालस्सेण समं सोक्खं, ण विना सबणिया ।
ण वेरग्गं ममत्तेणं, णालमेसु दयालुया ॥१॥' अतो ममीकाराओ मारंभतो य आयत्थे दुज्झोसए, अहवा ते मोक्खोवायं चेव। तण याणंति, तेण कह झोसेस्संति ?, किंच 'जं अण्णाणी कम्म खवेति', अहवा जहा मए एत्थ संधी झोसेध, एवं नणु गब्बो
भवति जहा बद्धमाणेणं सीहणातो कओ, तं च ण, एवं सिक्खगउच्छाहणा, भणियं च-"आविः परिषदि धर्म काञ्चनसिंहासने | बाणस्य (मुनेः) योजननिर्झरिरबो योऽभूत्रोच्चैः कथं स सिंहनिनादः ॥१॥" अतो तुच्चति 'तम्हा बेमि णो णिहिज्ज' जम्हा | | अहं अण्णायचरियाए घोरं तवं अकासी तम्हा बेमि णो णिहेजा, णिहणंति वा गृहणंति वा छायणंति वा एगट्ठा, कयरं?-'पीरियं'
| संजमवीरियं, तं च वीरियं च 'अणिगूहियबलवीरियो गाहा, कयरो सो जे ण गृहति बीरियं?, वुचति, 'जे पुखुट्टाती नो IVA पच्छाणिवाती' जे इति अणुहिदुस्स, उहाणं सट्ठाणं संवेगो संपवजा अब्भुवगमो, णो इति पडिसेहे, पच्छा णाम पवञ्जपवित्तस्स ANज सेसं तं पच्छा जाव आयुमेए, जधेव उद्विता तहेब विसेसेण वट्टमाणपरिणामा जाव आतुसेर्स विहरंति, जहा गणहरा सीहत्ताए। |णिक्खंता सीहनाए विहरंति, सो पुच्चुट्ठाती णो पच्छाणिवाती पढमभंगो, आह-कोयि सीहत्ता णिक्खम्म सियालत्ताए विहरति ?, आम, इह केइ कलत्तपुत्तमित्ताति तणं व छडित्ता पुणो विहाराको पडंति, जहा सेलतो, कोयि लिंगाओवि पडति, नन्दिसेणकुमारो । ॥१७३।
[१५११५५]
दीप अनुक्रम [१६४
१६८]
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[१], अंग सूत्र-[०१] "आचार' जिनदासगणि विहिता चूर्णि:
[185]