________________
आगम
(०१)
प्रत
वृत्यंक
[१५१
१५५]
दीप
अनुक्रम
[१६४
१६८ ]
श्रीआचा रंग सूत्र
चूर्णि
५ लोक०
३ उद्देशः ।।१७२ ||
भाग-1 “आचार” - अंगसूत्र - १ (निर्युक्तिः + चूर्णि:) श्रुतस्कंध [१], अध्ययन [ ५ ], उद्देशक [३], निर्युक्तिः [ २४९...], [वृत्ति अनुसार सूत्रांक १५१-१५५]
| केआवंती अणारंभजीवी केयि लोगे अपरिग्गहवंतों' जं भणितं संजता, सध्ये ते एतेसु चैव काएसु अपरिग्गहावंति, अहवा जे भणिता परिग्गहप्पगारा 'से अप्पं वा जाव चितमंतं वा एएस चैव निम्ममत्ता अपरिम्गहावंति, दव्यातिपरिग्गहणिम्ममा वा कथ्यते अपरिग्गहजुता 'सोबा वई मेहावी' सोचा-सुणित्ता बई- वयणं मेहावी सिस्सामंतणं, मेहावीण वा वयणं, | मेहावी तित्थगरगणधरा 'पंडिताण णिसामिया' पापाडीना पंडिता तेसिमेव तित्थगराणं पंडिताणं, मेहाविपंडितार्ण को पतिविसेसो १, भण्णति पदमं अपरिग्गह मेहावी भणितो, पापाड्डीणी पंडितो, मेरामेहावी परिग्गहितो, अहवा कोयि केवलमेव गंधमेहावी भवति, ण तु जहात पंडितो, इमो पुण उभयमेहाची तेण ण पुणरुतं, णिसामिया णाम सुणित्ता, सोश्चाणिसामणाणं को विसेसो है, सोचा किंचि केवलं सुतमेव, ण पुव्वावरेण ऊहित्ता हितपडुवियं, इमं पुण सोचा हितपट्टचितं, अहवा सोचा मेहावी वयणंति तित्थगरवयणं तं पंडितेहिं भण्णमाणं गणहरादीहिं णिसामिया, एवं ताव सोचा एगेसिं लोग वारलंभो भवति, अण्णेसिं | अभिसमिचा जहा पचेयबुद्धाणं, किं सोचा ?- धम्मं, सो कहं पवेदितो केण वा इति १, भण्णति-'समियाए घम्मे' समं केवलनाणेण दर्द्ध, 'अहवा जहा पुण्णस्सं कत्थति तहा तुच्छस्स कत्थति एवं समियाण नागदंसणचरितारियेहिं साधु आदितो वा वेदितो पवेदितो, अण्णेहिवि सामिप्यायसिद्धा धम्मा पवेदिता अतो भगवं आह-'जह एत्थ मए' अहवा लोगसाराहिगारो अणुयत्तति, सो अन्नत्थवि किं अस्थि गरिथत्ति पुच्छिते सदेवमणुयासुराए परिसाए मन्झयारे एवं वदासी-अनेऽवि लोगसारा अयागंगा कुधम्मे उवदिसंति, इमो पुण विसेसो 'जहेत्थ एए संधी' जेणप्पगारेण जहा, एत्थंति एत्थ मदीए सासणे मोक्खमग्गवि| डीए मणुस्सलोए पासंडलोए वा, संघणं संधी, नाणादीणं कमिणकम्मक्खयसंधिभूयाणि भवति, तर्हि तस्स संघणं भवति, जं भणितं
अनारंभजीवितादि
[184]
॥ १७२ ॥
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र - [०१], अंग सूत्र - [०१] "आचार" जिनदासगणि विहिता चूर्णि: