________________
आगम
भाग-1 "आचार" - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [५], उद्देशक [२], नियुक्ति: [२४९...], [वृत्ति-अनुसार सूत्रांक १४६-१५०]
(०१)
आत्मनो बन्धत्वादि
प्रत
वृत्यक
श्रीआचाच में गणधरो सिस्साणं अक्खाति-से सुतं च मे, तित्थगराओ अ अत्थतो, चसहा प्रथितं मे सुत्ततो, अहवा सुयं सुयमेव, 'अज्झरांग सूत्र- त्थितं' ऊहितं गुणितं चिंतितंति एगढ़ा, मुणिचा मए चिंतितं, किमिति ?-बंधमोक्यो तुझ अम्भत्थेव' बज्झति जेण सो
चूर्णिः YAबंधो, 'एत्य'ति अप्पए चेव, तत्थ बंधहेऊ 'रागाईया तिपिण तु' गाहा, ते अप्पाणं ण बतिरित्ता वढुति, अतो बंधो, तओ अप्पए | ॥१७१॥ | थेव, ते चैव विवरीया मोक्खडेऊ भवंति, तेऽवि अप्पए चेव, मम ताव परतो सोचा चितंतस्स एवं अम्भत्थितं-जहा बंध पमोक्खो।
| अप्पए चेव, तुमपि एत्तो सोच्चा एवं अणुचितेहि, अहवा जे चेव आरंभपरिग्गहा एतेसु चेव णियतं तस्स बंधपमोक्खो अज्झत्थे वा, जतो एवं तेण 'एस्थ विरते अणगारे' एत्थंति एयाओ आरंभपरिग्गहाओ एयाओ वा अप्पसत्थाज्झत्थाओ, णत्थि अगारं | अणगारो, दिग्धकालं जावजीवाए, तितिक्खतिचि या सहतित्ति वा एगट्ठा, परीसहे उबसग्गे य, 'पमत्ते चहिता' पमत्ता-असं-17 जता आरंभपरिग्गहिता कुलिंगिणो य 'बहिया' इति तिविहस्स लोगसारस्स, एवं दहण अप्पमतो तु सिज्जा , अप्पमाओ संजमअणुपालणत्थं पयत्तो, अहवा पंचविहपमायवइरित्तो अप्पमत्तो, अहवा जतण अप्पमतो य कसायअप्पमचो य, जयणप्पमचो संजमअणुपालणडाए ईरियाति उवउचो, कसायअप्पमत्तो जस्स कसाया खीणा उपसंता वा, तं एतं अप्पमायं दुविहाए सिक्खाए सुट्ट 'एतं मोणं' एतंति दुविहसिक्खासिक्खणं अहवा निरारंभपरिग्गहत्त, एतं मोणं सम्म अणुपालिज्जासित्ति वेमि । पंचमस्याध्ययनस्य द्वितीयोद्देशकः॥
उद्देसत्याधिगारो भणितो, वितिए अविरयवादी परिग्गहिओ, इह तु तचित्ररीतो अपरिग्गहो, सुत्तस्स सुतेण-अप्पमते परिवएजासित्ति बेमि, अपरिग्गदो आरंभवञ्जणं लोगमाराणुचारी, इह तु सो क्षेत्र परिग्गदो पडिसिज्झति, जतो सुतं 'आवंती
[१४६१५०]
॥१७॥
दीप अनुक्रम [१५९
१६३]
पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता.....आगमसूत्र-[१], अंग सूत्र-[१] "आचार' जिनदासगणि विहिता चूर्णि: पंचम-अध्ययने तृतीय-उद्देशक: 'अपरिग्रह' आरब्धः,
[183]