________________
आगम
(०१)
प्रत
वृत्यंक
[१४६
१५० ]
दीप
अनुक्रम
[१५९
१६३]
श्रीमाचा
रांग सूत्रचूर्णिः ॥ १७० ॥
भाग-1 “आचार” - अंगसूत्र - १ (निर्युक्तिः + चूर्णि:)
श्रुतस्कंध [१], अध्ययन [ ५ ], उद्देशक [२], निर्युक्तिः [ २४९...], [वृत्ति अनुसार सूत्रांक १४६ १५०]
वहतत्ता, जम्हा चेतं सरीरमेगं केसिंचि महन्मयं ते 'एते संगे अविषाणतो' एते इति एतं सरीरमेव मुच्छापरिग्गो लोगं वा, जहा संगोत्ति वा विग्घोधि वा वक्खोडिति या एगड्डा, रागादयो कम्मबंधो वा, कस्स सो संगो ? - अभियाणतो धम्मोत्रायं च आह- एतदेव महम्भयं सरीरं लोगे वित्तं च, एगेसिं भण्डगमित्तंपि तेण सरीरधारणा आयारभंडग मे चधारणा य, भवताणचि समाणो दोसो, तं च ण भवति, जम्दा 'एतंपि संग पासह' एतं सरीरं भंडगं च संगित्ता मद्दन्भयं भवति अयाणगस्स ण तु याणगस्स, चइरितसरीरस्स संजमस्साहणा उबहिहारणाओ य, भणियं च- आसस्सास्समंड०, भणिया अविरता तहोसा य, संपयं विरता भण्णंति, से सुपडिबुद्धं जं वृत्तं एतदेवेगेसिं लोयवित्तं च 'एतं सम्मति पासहा' एवमेयं, ण अष्णहा, जं च वक्खति 'एतेसु चेत्र बंभचेरंति', सन् 'सुडबुद्ध' सुद्ध पडिबुद्धं च पूरणे, मम-मे 'सूत्रणीतं' उवणीतं उवदरिसियं सुट्टु साहू चैत्र उवणीतं सूत्रणीतं पच्चक्खनाणीहिं सुदिट्टिएहिं हेऊहिं सिस्साणं उबणीतं, पढिअइ य-'सुतं अणुविचितेति णचा 'सुतेग २ अणु| विचितित्ता गणधरेहिं णचा विग्तगुणे अविरतदोसे य 'पुरिसा परकम चक्खू' पुरि सयणा पुरिसो, पस्मति जेण तं चक्खु, जं भणितं परमं नाणं, तवे संजमे य विविहं परकम्म विपरकम्मा, जे य एवं तवे संजमे परकमंति, 'एतेषु चैव बंभचेरंति बेमि', अहवा परं केवलनाणं तं जस्स चक्खुं परमचक्खु ते पुरिसा परचक्खुसी तंबे संजमे य परकर्म एवं बुयिता, तंजा - एतदेवेगेसिं | लोगविधं च, इमं च अन्नं बुयितं ता 'एतेसु चैव बंभचेरं 'ति, एतेत्ति छक्काया, तं एतेसु संजमतवो बंभचेरं भवतीति वेमित्ति, आयरिय-उवत्थसंज्ञमो गुरुकुलवासं वा बंभचेरं, अहबा एतेसु चैव आरंभपरिग्गहेसु भात्रओ विप्यमुकं बंभचेरंति, अहवा जो एवं परमचक्खू तवे संजमे व परकमति एतेसु चैव बंभचेरंति, सिरं उग्घाडिता जागहितत्थं बेमि, ण सिच्छया, जेण भणितं 'से सुतं
संगादि
[182]
॥ १७० ॥
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र - [०१], अंग सूत्र - [०१] "आचार" जिनदासगणि विहिता चूर्णि: