________________
आगम
भाग-1 "आचार" - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [५], उद्देशक [२], नियुक्ति: [२४९...], [वृत्ति-अनुसार सूत्रांक १४६-१५०]
(०१)
श्रीआचागंग सूत्रचूर्णिः १६९॥
प्रत वृत्यक [१४६१५०]
| क्खोडी वा, सेयचंदणं हरिचन्दणं भण्णति, सब्वं चेतं समासतो चेतर्ण अचेतणं च, अहवा परिम्गहो चउबिहो, तंजहा-दब्बओ । क्षेत्रओ कालओ भावओ, एतेसु चेव छसु जीवनिकाएसु, अहवा अप्पबहुमुल्लचित्तर्मतमचित्तेसु मुच्छणा परिग्गहवंतो भवंति, जद्द || चेव अविस्तो विस्तो वा दबायाणादी परिगेडंतो परिग्गहवां भवति तहा सेसेसुवि वतेसु एगदेसावराधा सब्यावराधी भवति, अणिवारितअस्सवातो, आह-जह अप्पबहुअणुधूलचेयणाचेयणदव्यादाणातो परिग्गहो भवति तेण जे इमे सरीरमनपरीग्गहा पाणिपुडभोइणो ते णाम अपरिग्गहा, तंजहा-उडंडगबोडियासरखमादि, तेसि अप्पादिपरिग्गहवियप्पा णस्थि, तं च अपरिग्गहं दटुं सेसाणिवि वयाणि तेसि भविसति, वयित्ते य संजमो, ततो मोक्खो, तं च ण भवति, जम्हा 'एतदेवेगेसिं' महन्मयं भवति जे चोडिया आउकाइयरसगाति चहेंति तेसिं तदेव सरीरं महम्मयं भवति, जेविय आउकायउद्देसियादि परिगिहंति जाव निझाइयो | तेऽवि अपडिलेहियं भुजंति, अपडिलेहिए य ठाणादीणि करेंति, अहवा जाणणा पञ्चक्खाणपरिग्णा य णस्थि, तेसिं दुबिहाए परि| ण्णाए अपरिणयाणं मिच्छादसणा अचरित्ताओ य 'एतदेव एगेसिं' एतदेव शरीरं केसिंचि अविरतागं पिरतबादीणं मुल्छा| परिग्गहो महंतो कम्मबंधो य दुर्गतिगमणाय भवति, किंच-जति ताव सरीरमित्तपरिग्गहाओ मम हत्थो मम पादो मम शरीरंति महराभयं भवति, किं पुण जे पासंडिणो गामखित्तविहारावसहे य परिगिण्हंति ?,'लोगवित्तं च णं उवेहाए' तत्थ लोगो-गिहीणो, तेसिं वित्त-धणधनाइ चणमिति पूरणे तं उधिक्ख, किमिति ?, जहा लोगस्स मुच्छापरिग्गहाइ वित्तं महन्मयं, तहा उडुंडगादीणं संगिता सरीरमेव महब्भय, केसिंचि करगकुचातिउवगरणंपि, अहवा लोगे वि चणं लोगचरितं, जहा लोगो धणआहारसरीरातिमुच्छितो तहा उदंडगातीवि सरीरमुच्छातो तच्चित्ता अतो असंजता, किं पुण जे गामादिपरिग्गहा गिहिवित्त विसिट्ठा, एगे पुण णिदाणो-11
दीप अनुक्रम [१५९१६३]
पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता.....आगमसूत्र-[१], अंग सूत्र-[१] "आचार' जिनदासगणि विहिता चूर्णि:
[181]