________________
आगम
भाग-1 "आचार" - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [५], उद्देशक [२], नियुक्ति: [२४९...], [वृत्ति-अनुसार सूत्रांक १४६-१५०]
(०१)
श्रीआचा- रांग सूत्र
चूर्णिः ॥१६८
प्रत वृत्यक [१४६१५०]
तदभावा अवचिजति अतो चयावचयियं, अहवा जाव चचालीसगो ताव चिजति, ततो परेण अवचिजति, अतो चयावचयियं, चयापच
यादि | अहवा गम्भकोमारजोवणातीएहि विविधेहिं परिणामविसेसेहिं परिणामसभा विपरिणामधम्म पस्सध एतं पस्सह, जं मणित| पुग्वपि एतं पच्छाऽवेतं जाब विप्परिणामधम्मी, एवं दहण मिजमाणे वा जाव विष्परिणममाणे वाण संगो भवति, अहवा सुच-11 विभागो कीरति-'पस्सध एतं रूवसंधि' पस्सहेति बुझह एतं जं उबक्कमे 'स्व'मिति सब्वें दियावट्ठाणं सरीरं, रूवेण संधिं २, | कारणे कज्जुबयारो, तेण अणिचण रूपेण नागाति भावसंधी भवति, घेरग्गपुब्धगो वा चरित्तसंधी भवति, संगतं सम्मेवा उपेक्व-IAN | माणस्स, किमिति ?, अणिञ्च खलु जाणिज्जा एगस्सायतणरतस्स' आयरंति तमिति आययणं, दवे समादि भावे नाणा- | | तीणि, रागदोसरहियत्ता एगो, एगस्स आययणं चरितं.वेरग्मं वा, तत्थ दबतो एगस्स अणेगाणं चा, भावतो एगस्सेव, एगा
यतणरतो, 'इह विष्पमुकस्स' इह सरीरातिममीकारविप्पमुक्कस, इह च प्रवचने एवं विषमुक्तस्य, 'णधि मग्गो' णस्थि-न|N | चिजति, णरगातिगति जो जेण पावेण गच्छति सो तस्स मग्गो भवति, सो तु असरीरत्ता अकम्मत्ता प ण संसारगतीमु गच्छति | अतो णस्थि मग्गो 'विरतस्सत्तिबेमि' बिरतो मुणित्ति जंभणितं तं दरिसितं । इदाणि अविरतो विरतवादी पारिम्गहिओ बुञ्चति, तंजहा-'आवंती केयावती' जावंती केयी 'लोगे परिग्गहावंती' ते एवंविहेण परिग्गहेण परिग्गहवंता बुचंति, तंजहा-'से| अप्पं वा बहुं वा तस्थ अपं पहुं वा भावो गहितो, अणु वा धूलं वा दबं गहितं, एत्थ भंगा-दखाओ णाम एग अप्पं णो | भावतो, भावतो णाम०, एवं चनारि भंगा, तत्थ दबतो अप्पं ण भावतो वहरे, अग्धं प्रति महंतं भवति, वितियभंगो तिणभारो एरंडकट्ठभारो बा, दवाओ भावओ य अप्पं कपड़गादि, उभयतो अणप्पं महग्य थलं च जहा गोसीसर्चदणक्खोडी हरिचंदण-D॥१६८॥
दीप अनुक्रम [१५९१६३]
र
पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता.....आगमसूत्र-[०१], अंग सूत्र-[१] "आचार' जिनदासगणि विहिता चूर्णि:
[180]